Book Title: Canonical Niksepa
Author(s): Bansidhar Bhatt
Publisher: Bharatiya Vidya Prakashan

Previous | Next

Page 159
________________ 134 THE CANONICAL NIKSEPA "eesi ņam, bhante, PARAMÂŅU-POGGALĀŅAM, SAMKHEJJA-PAESIYĀŅAM ASAMKHEJJA-PAEŞIYĀŅAM ANANTA-PAESIYĀŅAM ya KHANDHĀŅAM, davv'-aţthayāe paes-aţthayāe davv'-attha-paes!-attha= yae kayare 2 (kayarehinto) (appă vă bahuyā vā tullā vā) jāva vises'-āhiyā vā?" "Goyamā, davvo-atthayāe: 7 savva-tthovā AŅANTA-PAESIYA KHANDHĀ davv-aţghayāe. - PARAMĀŅUPOGGALĀ davv'-atthayāe añanta-guņā. - SAMKHEJJA-PAESIYA KHANDHĀ davv-aţthayāe sam= khejja-gunā. - ASAMKHEJJA-PAESIYA KHANDHĀ davv'-atthayāe asamkhejja-guņā. paes'-atthayāe: savva-tthovā AŅANTA-PAESIYA KHANDHĀ paes'-aţthayāe. - PARAMANU-POGGALĀ a-paes'-atthayāe ananta-guņā. - SAMKHEJJA-PAESIYA KHANDHĀ paes'-aţthayāe samkhejja-guna. - ASAMKHEJJA-PAESIYĀ KHANDHĀ paes'-atthayāe asamkhejja-gunā. davv'-attha-paes'-atthayāe: savva-tthovā AŅANTA-PAESIYA KHANDHĀ davv'-atthayāe, tec eva paes'-atthayae ananta-guna. - PARAMANU-POGGALĀ davv'-atthayāe, a-paes'-atthayae [Prajñāpanā: davv'-attha-apaes'-atthayāe) ananta-gunā. - SAMKHEJJA-PAESIYA KHANDHĀ davv-aţthayāe samkhejja-gunā, te c'eva paes'-atthayäe samkhejja-guņā. - ASAMKHEJJAPAESIYA KHANDHĀ davv-aţthayāe asamkhejja-gunā, te c'eva paes'-aţthayāe asamkhejja guna." PARALLELS: Prajñāpanā 3.26.213 (S.II, pp. 335-36). PATTERN OF COMBINATION: There are four catch-words:PARAMÂNU-POGGALĀ (1) SAMKHEJJA-PAESIYA KHANDHĀ (11) ASAMKHEJJA-PAESIYĀ KHANDHĀ (III) AŅANTA-PAESIYĀ KHANDHĀ (IV) and three determinants: (1) davv' atthayāe paes' atthayāe a-paes' atthayae and four predications: savva-tthovā ananta-gunā samkhejja-gunā asamkhejja-gunā

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192