Book Title: Canonical Niksepa
Author(s): Bansidhar Bhatt
Publisher: Bharatiya Vidya Prakashan

Previous | Next

Page 142
________________ FIRST NIKSEPA SECOND NIKSEPA tae nam se Niyanthiputte anagare Narayaputtam a (nagaram) evam vadasi: "jai nam te, ajjo, SAVVA-POGGALĀ sa-addhā, sa-majjhā, sa-padesā - no aṇaddha, amajjha, apadesā, kim davy'-desenam, ajjo, SAVVA-POGGALĀ sa-aḍḍā, sa-najjhā, sa-padesā no an addha, anajjha, spades; khett'-ādesenam, ajjo, SAVVA-POGGALĀ sa-aḍahā, samajjhā, sa-paesā, tah' eva c' eva (no anaddha, amajjha, apadesā); kāl'-ādes= enam tam c' eva; bhāv'-ādesenam, ajjo, tam c' eva?" 3 4 tae nam se Narayaputte anagare Niyanthiputtam anagāram evam vadāsī: - no "davv'-ādeseṇa' vi me, ajjo, SAVVA-POGGALĀ sa-aḍdhā, sa-majjhā, sa-padesā anaddha, amajjhā, apadesā; khett'-ādesena2 vi SAVVE FOGGALA sa-addha, taha c' eva; kāl'-ādesena vi tam c' eva; bhāv'-ādesena (tam c' eva)." ENTRIES ------ ➖➖➖➖➖➖ tae nam se Niyanthiputte ana (gare) Narayaputtan aṇagäran evan vayāsī: "jai ṇa, ajjo, davy'-ādesens 2 3 SAVVA-POGGALĀ sa-aḍdhā, sa-najjhā, sa-paesā no aṇaddha, amajjhỗ, apaesă: evan te paranņu-POGGALE vi sa-addhe, sa-najjhe, sa-paese no aneddhe, amajjhe, apaese; ----jai nam, ajjo, khett'-ādeseņa vi SAVVA-POGGALĀ sa-a (ddha) 3 (sa-majjhā, sa-paesā) jāva evam te ega-pacs'-ogadhe vi POGGALE sa-addhe, samajjhe, sa-paese; jai nam, ajjo, kal'-ādesenam SAVVA-POGGALĀ sa-aḍdhā, sa-majjhā, sa-paesă: evam te ega-samaya-ṭhile vi POGGALE 3 tam c' eva (sa-addhe, sa-majjhe, sa-paese); jai nam, ajjo, bhav'-ādesenam SAVVA-POGGALA sa-addhā, sa-majjha, sa-paesa: evam te ega-guna-kālae vi POGGALE sa-a (ddhe) 3 tam c' eva (sa-majjhe, sa-paese). aha te evam na bhavai: to jam vayasi - 'davv'-ādesena vi SAVVA-POGGALĀ sa-a (ddhā) 3 (sa-majjhā, sa-paesā) amajjhā, apadesā; evan khett'-desena" vi; kāl'-a (desena vi); vi' - - - 117 - - no aṇaddhā, bhay-desena tan nam micchā!" tae nam se Narayaputte anagare Niyanthiputtam a (nagaram) evam vayäsi: "no khalu vayam, deva (nuppiya), eyam aṭṭham jānāmo, pāsāmo. jai nam deva (nuppiyā) no gilāyanti parikahittae, tam icchami nam deva (nuppiyanam) antie eyam attham soccă nisamma jāņittae." tae pap se Niyanthiputte anagäre Nirayaputtan anagara evan vayās!:

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192