Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। दैवात्पुष्पफलान्वितो यदि भवानत्रागमिष्यत्तदा नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ६८ ॥ एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरमं ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते । माकन्दादपहृत्य पङ्कजवनादुद्भूय कुन्दोदरा दुब्राम्यविपगण्डमण्डलदलादाकृष्य कृष्यन्मनाः ॥ ६९ ।। यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥ ७० ॥ धिक्चेष्टितानि परशो परिशोचनीयं बालप्रवालमलयादिरुहदुहस्ते । निर्भिद्यमानहृदयोऽपि महाप्रभावः स त्वन्मुखं पुनरभीः सुरभीकरोति ।। ७१ ।। वास: शैलशिखान्तरेषु सहजः सङ्गो भुजङ्गैः सह प्रेडमारपयोधिवीचिभिरभूदुद्भूतिसेकक्रिया। जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम् ।। ७२ ॥ आमोदैस्तैर्दिशि दिशि गते(रमाकृष्यमाणां साक्षालक्ष्मी तव मलयज द्रष्टुमभ्यागताः स्म । किं पश्यामः सुभग भवतः क्रीडति क्रोड एव __व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ ७३ ।। मूलं भुजङ्गैः शिखरं विहङ्गैः शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः । नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वभरैः समन्तात् ॥ ७४ ॥ भ्रष्टं जन्मभुवस्ततोऽम्बुधिपयःपूरेण दूरीकृतं लग्नं तीरवने वनेचरशतैतिं ततः खण्डितम् । विक्रीतं तुलितं खरोपलतले घृष्टं जनैश्चन्दनं वन्दन्ते कटरे(?)विपत्स्वपि गुणैः को नाम नो पूज्यते ॥७५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183