Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 155
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar अन्योक्तिमुक्तावली। श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचित्तदात्याहितं सिन्धावन्धुकुटुम्बर्दुरकुलं हर्षादिदं ध्यायति । गाम्भीर्याद्यदि तेन बिभ्यति नवा त्रस्यन्ति भेकीशिशो रत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ।। ४७॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं भाखानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनी गज उज्जहार ॥ ४८ ॥ हंसः प्रयाति शनकैर्यदि जातु तस्य नैसर्गिकी गतिरियं हि न तत्र चित्रम् । गत्या तया जिगमिषुर्बक एष मूढ श्वेतो दुनोति सकलस्य जनस्य नूनम् ॥ ४९ ॥ कल्याणं नः किमधिकमितो जीवनाथ पथस्त्वं छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार। नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलाना मध्वन्यानामशरणमरुपान्तरे कोऽभ्युपायः ।। ५० ॥ भ्राताम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते । किंत्वे रुचिरं चिरादभिनवं वासस्तथा तन्यतां यन्नोज्झन्ति कुचस्थलं क्षणमणि क्षोणीभुजां वल्लभाः॥ ५१ ।। रे लाङ्गलिक निषद्याक्रोडे लोहं पुरा यदद्राक्षीः । स्पर्शविशेषात्तदखिलमजनिष्ट सुहेम नृपयोग्यम् ॥ ५२ ॥ नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी । जनप्रतारणायैव दारुणैकेन निर्मिता ॥ ५३ ॥ दुर्गा नदी शिथिलबन्धविसर्पिणी नौरभ्युन्नता जलमुचो विषमः समीरः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183