Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृ. श्लो.
पृ. श्लो. अभिनवनलिनीविनोद ७९। ३२ असकृदसकृनष्ट ३८। ९ अभ्युनतेऽपि जलदे १०५। १०५ असद्धत्तो नायं नच १४६। ४५ अमरसिरोवरिठाणं १४८॥ ५९ | अस्ति जलं जलराशौ ९५। २४ अमी तिलास्तैलिक नून १४८ । ५७ अस्ति यद्यपि सर्वत्र अभीभिः संसिक्ते स्तव २१।१७१ अस्तं गतवति सवितरि १२५। १४४ अमुद्रोऽपि वर कूपः १०४। ९० अस्तं गते दिवानाथे १२५ । १४३ अमुष्मिनुद्याने
६०। ७२
अस्तं गते निजरिपावपि ९९। ५० अमुं कालक्षेपं त्यज २३ । १८९ अस्तं गतोऽयमरविन्द ७०।१४६ अम्भोजिनीवननिवास ५४। २६ अस्मान्विचित्रवपुषः। ७५। १८७ अम्भोधेरेव जाताः ७७। १७ अस्मिन्नम्भोदवृन्दध्वनि २९। ४१ अयमवसरः सरस्ते १०३। ८४ अस्याननस्य भवतः अयि कुरङ्ग कुरङ्गम
अस्यां सखे बधिरलोक अयि कुरङ्ग तपोवन ३९। १५ अहलो पत्तावरिओ १३० । १८० अयि जलद यदि न २२ । १७७ अहह चण्डसमीरण १०७।११९ अयि भामिनि गर्भादलं २६। १४ अहिरहिरिति संभ्रमपद ४६। ६४ अये कीरश्रेणीपरिवृढ ६ ०।६७/ अहो नक्षत्रराजस्य
८। ६२ अये ताल व्रीडां व्रज गुरु १२८।१६ आः कष्टं वनवासिसाम्य । ४०। २१ अये नीलग्रीव क ६९। १४० आः कष्टं सुविवेकशून्य ९१। ५२ अये मुक्तारत्न प्रचल ८२। ५३ आकर्ण्य गर्जितरवं १५३। १०० अये वापी हंसा निजवसति
आकारः कमनीयता ५७। ४४ अये वारां राशे कुलिश ९८। ४६ आकारो न मनोहरः । ६७। १२६ अये विधातस्तव कीदृशी ८। ७२ आकुट्टी उण नारं १००। ६. अये वेला हेलाकुलित २० । १६६ | आकृष्यन्ते करिण: ३१। ५२ अयं नीलस्निग्धो य इह ८४। ७१ आगत्य संप्रति वियोग ५। ४७ अयं पद्मासनासीनः ७१।१५४ आघ्रातं परिलीढमुग्र ८९। ३९ अयं बारामेको निलय इति ९८। ४३ | आचक्ष्महे बत किमद्य ८७। १९ अर्काः किं फलसंचयेन १३६ । २२५ | आजन्मस्थितयो महीरुह १०२। ७७ अर्काः केचन केचिदक्ष १२१ ११२ आतपे धृतिमता सह वध्वा ७१।१५५ अलियुवा विललास ८२। ५८ आदाय वारि परितः ९६। २९ अलिरयं नलिनीवन ८३। ६१ आदौ यादोनिवासोक्तिः ९३। ९ अल्पीयसैव पयसा २४ । १९६ आधोरणाङ्कुशभयात् ३१। ५८ अल्पीयःस्खलनेन यत्र . ४०। १८ | आपुष्पप्रसरान्मनोहरतया १२८ । १६२
For Private And Personal Use Only

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183