Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृ. श्लो.
पृ. श्लो. शुद्धप्राग्वाटवंशाम्र ७६।६ / सज्ञानमञ्जुमाणिक्य १०८। ७ शुद्धवंशजकोदण्ड १५० । ७३ सत्पादपान्विपुलपल्लव १४३ । १३ शैत्यं नाम गुणस्तवैव ९४। १२ / सत्यं सत्यं मुनेर्वाक्यं ७२ । १५७ शैलशिखानिकुञ्जशयितस्य २९। ३४ / सत्साङ्गत्यमवाप्य ६०। ७० शोषं गते सरसि
२३ । १९० सदा मन्दमन्दस्य श्यामतया स्थूलतया ८५। ७५ / सद्वृत्त सद्गुणमहर्ष १४६ । ४४ श्यामतां वहतु वातु १८ । १५२ | | सद्वृत्तोऽपि सुपूर्णोऽपि १४९। ६९ श्रमणप्रकरैर्वन्ध १०८। ५ | सन्त एव सतां नित्य ३१ । ५३ श्रियो वासोऽम्भोजे ८४ । ६९ / सन्त्यन्यत्रापि वीची ५८। ५२ श्री इन्द्रभूतिं वसुभूतिभूतं
सन्त्यन्ये झषकेतनस्य श्रीगौतमगणाधीश १४३ । ७ सन्त्येव मिलिताकाशा श्रीदातारं विश्वाधार
समयवशेन यदद्य ११९ । ९२ श्रीपरिचयाज्जडा अपि १५ । १२२ समुद्रिसि वाचः किं श्रीमच्चन्दनवृक्ष सन्ति ११७। ७६ समुद्रस्यापत्यं प्रथित १७।१३५ श्रीमच्छङ्क्षपुरस्कार ८५। १ सरलितगलनाली श्रीमत्तपागच्छ खच्छ ९३ । ७ सरसि बहुशस्ताराच्छाया ५५। ३३ श्रीमत्तपागणनभोङ्गण ३। २१ सर्वधर्मोपदेष्टारं श्रीवर्धमानः स्तात्सिद्ध्यै २। ९ सर्वाशापरिपूरिहुंकृति श्रीवर्धमान सर्वज्ञ २। १४ सर्वासामपि नारीणां १५। १२१ श्रीविजयानन्दगुरुं ८६। ७ सर्वास्तुम्न्यः समकटुरसाः १४१ । २५४ श्रीसंयुक्तं गुणागारं १४१। ३ सर्वे वनस्पतिकायाः श्रीसोमसोमविजया २। १७
सर्वेषामपि वृक्षाणां १३३ । २०० श्रुत्वा कुम्भसमुद्भवेन १४७ । ४७ सम्वेसि तुमं पावेसि
५९। ६० श्रेयः श्रियं दिशतु ७६। २ सहकारे चिरं स्थित्वा ६२। ८८ श्रेयः श्रियं वितनुतां
सांप्रतं सुखबोधाय १०८। ८ श्रेयः श्रियां विलसनो २५। १
सा तादृक्षनृभक्षलक्ष १२० । १०२ श्रेयः श्रियामाश्रय २५। २
साधारणतरुबुध्या ११७। ७८ श्लाघ्यं कर्पासफलं यस्य १३८ । २३८ लाध्यैव नारिकेर्या १२८ । १६४
साधु साधु कृतं मौनं
६३। ९१ सकललोकचकोरनिशाकर ७६। ३ सामान्यपादपान्योक्तिः १०८। १० सक्षारो जलधिः सरांसि २१ । १६९ सामान्यभूधरान्योक्तिः ८६। १ सगुणैः सेवितोपान्तो १०४। ९२ सामोपायनयप्रपञ्च
२८ । ३.
For Private And Personal Use Only

Page Navigation
1 ... 178 179 180 181 182 183