Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृ. श्लो. पृ. श्लो. सारङ्गो न लतागृहेषु ४०। १९ संतप्तायसि संस्थितस्य ९४ । १४ साहीणेसुन रचसि ८५। ७७ | संप्रति न कल्पतरवो १७ । १३९ सिंहः करोति विक्रम २९ । ३९ संवर्धितो मधुरमि- १४५। ३३ सिंहः शिशुरपि निपतति २५। ८ स्तोकाम्भःपरिवर्तित १०३। ८७ सिंहस्यान्योक्कयो ज्ञेया २५। ५/ स्तोष्ये श्रीविजयानन्द २५। ३ सिंहिकासुतसंत्रस्तः ४१। २५ | स्त्रैणभूषणमणेः कमलायाः १४ । ११२ सिक्खेसि गयं सिक्खेसि ६२ । ८४ स्थलीनां दग्धानां सिद्धयेऽस्तु महावीर ९३। ४ स्थानं कल्पतरोः सुधा ९९। ५६ सिद्धिश्रिया किं निहिताः ७६। १ स्थित्वा क्षणं विततपक्षति ५५। ३२ सिन्धुस्तरङ्गैरुपलाल्य ९१। ४८ नेहं विमुच्य सहसा खल १३७ । २२९ सुखयसि तृषोत्ताम्य- १९ । १५७ / स्पर्धन्तां सुखमेव १५३ । ९९ सुजन भो सुतरां च ७६। ५ स्पृशति शीतकरो जघन १४६ । ४२ सुदुःस्थितः स्थूल ३३ । ६८ स्फटिकविमलं पीला वापी ७२ । १६६ सुधाकरकरस्पर्शात् ८९ । २९ | स्फटिकस्य गुणो योऽसौ ८९ । २८ सुरतरुकुसुमे मधु ७९ । २९ | स्फारकासारसाधूक्तिः ९३ । १० सुवर्णवर्णेन वृणीष्व गौरवं ११७। ८३ स्फुराः स्फटाः सप्त विभान्ति १। ४ सूरिश्रीविजयानन्द २। १६ | स्मरसि सरसि वीची ५६। ४१ सूरीशविजयानन्दपद्मं ५४ । २१ | सग्दाम मूर्द्धनि निधेहि १४५। ३७ सूरोऽसि परदलभाजणो ३७ । १०० खचित्तकल्पितो गर्वः ७५ । १८४ सूर्यस्यान्योक्तयः पूर्व | स्वच्छन्दोच्छलदच्छ- १०२ । ८० सेयं स्थली नवतृणाङ्कुर ४० । २३ स्वच्छन्दं दलय दुमान् ३६ । ९३ सेवितं साधु निःस्फार १४२। ५ | स्वच्छन्दं मन्दराद्रि । सोऽपूर्वो रसनाविपर्यय । ४३ स्वच्छन्दं हरिणेन ४०। २२ सोमकान्तो मणिः स्वच्छः ८८। २७ स्वच्छं सज्जनचित्तवत् ९४ । १५ सोलकलासंपुण्णो ११। १९ स्वयमफलवान्नेदं छेदं १३४ । २१० सो सद्दो धवलत्तणं ७८। १९ स्वर्णैः स्कन्धपरिग्रहो । २४ । १९९ सोसन्न गओगओ १००। ६३ | खल्पस्नायुवसावशेष । ४६ । ६० सौभाग्यं कुसुमावलीषु ११७ । ८० | वस्त्यस्तु विद्रुमवनाय । सौरभ्यगर्भमकरन्द ११९ । ९३ | खामोदवासितसमग्र ८०। ४० सौवर्णानि सरोजानि १२३ । १२२ | हरिभामिनि सिन्धुसंभवे १४ । ११४ संकेत मधुपावलीविरचितं ११४ । ५७ | हरमुकुटे सुरतटिनी संख्येया न भवन्ति ९७। ३९ | हरिरलसविलोचन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 179 180 181 182 183