Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृ. श्लो.
पृ. श्लो. काचिद्वालकवन्महीतल १६।१३२ किंशुकान्योक्तयस्तद्वत् १७९। १६ काचो मणिर्मणिः काचो ८९। ३१ किंशुके किंशुकः कुर्यात् ५९। ६४ कान्ताकलि कलयतु ११५। ६५ किंशुके किं शुकः कुर्यात् १३३ । २०२ कान्तोऽसि नित्यमधुरोऽसि १३०1१८१ कीटगृहं कुटिलोऽन्तः ७६। १० कामं भवन्तु मधुलम्पट १२४ । १३७ कुकुटान्योक्तयो ज्ञेया ५४ । २४ कामं श्यामतनुस्तथा १०६ । १०७ कुहालेन विदारणं १४९ । ६७ कायः कण्टकभूषितो न च १३१ । १८७
कुमुदशबलैः फुल्लाम्भोजैः ४१। २८ कारणवसेण सुन्दरि
कुरु गम्भीराशयता १०१। ७४ कारुण्यपुण्यसत्सम १०८। २ कुर्वन्तु नाम जनतोपकृति १२९ । १६९ कालातिक्रमण कुरुष्व २३ । १९१ कुर्वन्षदमण्डलस्य ११०। ३३ किमत्र हे चातक दीर्घकण्ठं ७३।१६७ कुसुमं कोशातक्या विक- १२३ । १२५ किमसि विमनाः किंवो- १४३ । १५
कुसुमं पुनरबहुफलं ११०। २६ किमेतदविशङ्कितः ३९। १७/ कुसुमस्तबकैर्नम्राः १२६ । १४१ कि कीर कोकिल मयूर ६७ । १२५, पप्रभवानां परमुचि १०४। ९१ कि केकीव शिखण्डि ६७ । १२७ कूपे पानमधोमुखं किं चन्द्रेण महोदधे ९६ । ३२
कूष्माण्डीफलवत्फलं १२० । १०४ किं जातैर्बहुभिः करोति ३९। १६
| कृतकृत्यंमन्यः स्यात् १७।१४२ किं जातोऽसि चतुष्पथे ११०। ३१ कृत्वापि कोशपानं
७९ २८ किं ते नम्रतया किमुन्नत ११४। ६०
कृष्णाय प्रतिपादयन् किं तेन संभृतवतापि १०२। ८३
कृष्णं वपुर्वहतु चुम्बतु ६७ । १२४ किं दूरेण पयोधरा
७०।१४२
केका कर्णामृतं ते ६९ । १३८ किं नाम दर्दुर
४५। ७३ किं नाम दुष्कृतमिदं
के के तमालफल साल
___७३।१७४ किं पुष्पैः किं फलैस्तस्य १३५ । २१६ केचित्कण्ट किनः कटुत्व ११४। ५६ किं ब्रूमो जलधेः श्रियं १६। ३३
केचित्पल्लवलीलया १२२ । ११३ किं मालतीकुसुम ताम्यति १२५। १४५ केचिल्लोचनहारिणः ११५। ६७ किं वाच्यो महिमा ९८। ४७
केतकीकुसुमं भृङ्गः किं वानया पिशुनया ३। २० केतकीकुसुमं भृङ्गः १२६ । १५१ किं व्यक्तीकुरुषे सरोज १४३ । १९ केनासीनः सुखमकरुणं किंशुक किंशुकमुख १३४ । २०५ | केनापि चम्पकतरो वत ११८ । ८५ किंशुकाद्गच्छ मातिष्ठ ५९। ६३ । केलिं कुरुष्व परिभुक्ष्व किंशुकाद्गच्छ मातिष्ठ १३३ । २०१ कैवर्तकर्कशकर . ४७ । ७२
For Private And Personal Use Only

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183