Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 175
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ पृ. श्लो. पृ. श्लो. बकोट बमस्त्वां लघुनि ६१। ७८ भ्रष्टं जन्मभुवस्ततोऽम्बुधि ११६। ७५ बद्धस्त्वं ननु राघवेण ९६। ३१ भ्रष्टं नृपतिकिरीटात् ८९। ३५ बन्धनस्थो हि मातङ्गः १५२। ९२ | भ्रातः काञ्चनलेपगो १४८। ६० बाला तन्वी मृदुतरतनुः ८० । ३७ | भ्राताम्यकुविन्द कन्द १४७। ५१ बालाया नवसंगमे २७ । २१ भ्रातश्चातक कथय सखे ७२ । १६० बाले तव कुचावेतौ १४४ । २२ भ्रातः कस्त्वं तमाकू। १३८ । २३५ बिभ्राणे त्वयि भस्म १३ । १०४ | भ्रातः कीर कठोर ६०। ७१ बीजैरङ्कुरितं जटाभिरुदितं ७३ । १६९ / भ्रातः कोकिल कूजितेन ६५ । ११२ भग्गो सूरपयावो २१ । १७३ / भ्रातः कोकिल सर्वमेत- ६५ । ११० भजध्वमेनं भो भव्याः १०८। ३ भ्रातश्चन्दन किं ब्रवीमि ११५। ६८ भद्रात्मनो दुरधिरोहतनोः ३६। ८७ भ्रातः पञ्जरलावक। १५२। ८९ भद्राय मम वामेय ९३। ३ | भ्राम्यद्भुङ्ग मदावनम्र ११२ । ४८ भद्रं मम महावीर ८५। ४ मजरिभिः पिकनिकर ११८। ९० भरिऊण जलं जलया २१ । १७२ मञ्जमुक्ताफलान्योक्तिः ८६ । ११ भवति हृदयहारी कोऽपि १२६ । १४८ | मणिल्ठति पादाने ८९ । ३२ भव वारांनिधौ कुम्भ १०८। ४ | मत्तेभकुम्भनिर्भेद २६ । १० भाषासु भाषां मे दद्यात् । ११/ मत्वात्मनो बन्धनिबन्धनानि १६ । १२७ भीपश्यामप्रतनुवदन १०४। ९५ | मथितो लवितो बद्धः __ ९५। २५ भीष्मग्रीष्मखरांशुतापम- ११० । ३० मदनमवलोक्य निष्फल ८०। ३८ भुक्तानि यैस्तव फलानि ११३। ४९ मधुकरगणचूतं ८१। ४९ भुकं खादुफलं कृतं च ११२ । ४५ मधुकर तव करनिकरैः भूयः प्रयासपरिलभ्य १०४। ९६ | मधुकर मा कुरु शोकं ८२ । ५२ भूयो गर्जितमम्बुद २४ । १९२ | मधुसमयादतिपल्लवितः ११८। ९१ भूर्जः परोपकृ- १३९ । २४२ मन्ये मत्कुणशङ्कया ७८ । २० भृङ्गाङ्गनाजनमनोहर ५५ । ३१ मयूर तव माधुयें ६९ । १३६ भेकेन क्वणता सरोषपरुषं ४७ । ६७ मरौ नास्त्येव सलिलं १४२ । १० भेकैः कोटरशायिभिः २३ । १८८ मलओस चन्दणचि ११७। ७७ भो भोः करीन्द्र दिवसानि ३३ । ७० | मलयस्य महागिरे १०१। ७६ भो भो किमकाण्ड एव १४२ । १२ | मलोत्सर्ग गजेन्द्रस्य १५२। ९० भो लोकाः सुकृतोद्यता ६८।१३४ | महातरुवा भवति १२९ । १७४ भो लोका मम दूषणं १५ । ११८ महितो सरेंहि पीओ १००। ६६ भ्रमन्वनान्ते नवमञ्जरीषु ७९। ३० महेशस्त्वां धत्ते शिरसि १३९ । २४५ भ्रमर भ्रमता दिगन्तराणि ७९। ३१ मा कलकण्ठकलध्वनि ६४ । १०५ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183