Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 166
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar पृ. श्लो. पृ. श्लो. आपूर्येत स्फुरच्छवि ७५ । १८३ उचितं नाम नारिङ्गयां १३९ । २४१ आबद्धकृत्रिमसटा ४६ । ५९ उच्चैरुच्चर रुचिरं आमरणादपि विरुतं ६६ ॥ ११७ उच्चैरेकतरुः फलं च आमूलाग्रनिबद्धकण्ट १३४ । २०९ | उच्चैः स्थानकृतोदयैः ११। ९४ आमोदीनि सुमेदुराणि च १३६ । २२४ उडुगणपरिवारो आमोदैर्मरुतो मृगाः ११०। ३२ | उत्कटकण्टककोटी १२७।१५६ आमोदैस्तैर्दिशि दिशि ११६ । ७३ उत्कूजति श्वसति मुह्यति ७१।१५३ आयाति याति पुनरेति ८४। ७४ उत्कूजन्तु वटे वटे ६४।१०२ आयाते दयिते मरुस्थल ४२। ३५ उत्तङ्गैस्तरुभिः किमेभि १४ । २५० आयान्ति त्वरितं गभीरसरितां १११। ४० उत्तंसकौतुकरसेन ११९। ० आयासं रुद्धं पल्लवेहिं १३० । १७५ | उत्तसेषु ननर्त न क्षितिभुजां ९०। ४१ आरामाभरणस्य पल्लव १२२ । ११९ उत्पत्तिः पयसां निधे १०। ८५ आरामोऽयमनर्गलेन उत्पादिता खल स्वयं १६॥ १३० आलस्यं स्थिरतामुपैति १६ । १३४ ११९ ९४ आलोकवन्तः सन्त्येव उत्फुल्लरम्यसहकार । ६० आश्वास्य पर्वतकुलं . २१ । १७९ उदयमयते दिड्यालिन्यं आसन्ननाशं सलिलं तटाके १०१। ७५ उदस्योच्चैः पुच्छं १५२। ९४ आसन्यावन्ति याञ्चासु २१ १७५ उदितवति द्विजराजे १२४ । १३४ आहारे शुचिताखरे ६२। ८५ उदेति सविता ताम्रः इक्कस्स मलयगिरिणो ८८। २२ उद्दामाम्बुदनादनृत्य इक्कुच्चिय उदयगिरी १८ उद्यन्त्वमूनि सुबहूनि इक्केण कोत्थुहेण उद्यानपालकलशाम्बु ११०। ८६ इतः खपिति केशवः उपरि नाभिसरःपरिताडित १४४। २६ इदमकटुकपाटं | उभौ श्वेतौ पक्षी ६२। ८२ इन्दुः प्रयास्यति विनयति ७८॥ २३ | उषितः कोकिलयापि ६६ । ११८ इन्दुर्योदयाद्रिमूर्ध्नि ७७ ऊढा येन महाधुरा इयं पल्ली भिल्लै | ऊर्णा नैष दधाति १५२। ९३ इलातलभराक्रान्त ४७। ६८ एक एव खगो मानी ७२। १५९ इह किं कुरङ्गशावक ३०। ४ | एकस्मिन्दिवसे मया इह सरसि सहा ८३। ६३ एकस्य तस्य मन्ये १७ । १३८ इहानेके सत्यं वृषमहिष ३६। ९४ एकाकिनि वनवासिनि २७। २५ ईश्वरान्योक्तयस्तद्वत् ४। ३३ | एकेना; प्रकटितरुषा ७१।१५२ ६१। ७३ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183