Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१४६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
मुहुः कुर्वन्गीतं कुचकलशपीठोपरि लुठ
नये वीणादण्ड प्रकटय फलं कस्य तपसः || ३९॥ यत्पूर्वं पवनाग्निशस्त्रसलिलैश्चीर्ण तपो दुष्करं तस्यैतत्फलमीदृशं परिणतं यज्जातरूपं वपुः । मुग्धापाण्डुकपोलचुम्बनसुखं सङ्गश्च रत्नावले :
प्राप्तं कुण्डल वाञ्छसे किमपरं यन्मूढ दोलायसे ॥ ४० ॥ पृच्छे कः पुरुषः स भोगचतुरो दुस्तस्तपोऽङ्गीकृतमुग्रं तापकृतं सकर्णचटनं नानाविधं मेनका । सरुतडितं सयोषिति प्रियाम्बन्ति गल्लस्थले
कामिन्याधरपानयन्ति मनसा तेनापि डोलायते ॥ ४१ ॥ (?) स्पृशति शीतकरो जघनस्थलीमुचितमेव तदस्य कलङ्किनः । गुणवतस्तव हार न युज्यते परकलत्रकुचद्वयपीडनम् ॥ ४२ ॥ पतितानां संसर्ग त्यजन्ति दूरेण निर्मला गुणिनः । इति कथयन्जनीनां हारः परिहरति कुचयुगलम् ॥ ४३ ॥ सद्वृत्त सगुण महर्ष महाकान्ते कान्ताघनस्तनतटोचितचारुमूर्ते ।
आः पामरीकठिनकण्ठविलग्नभन
हा हार हारितमहो भवता गुणत्वम् ॥ ४४ ॥ असद्वृत्तो नायं न च खलु गुणैरेष रहितः
प्रिये मुक्ताहारस्तव चरणमूले निपतितः । गृहाणामुं बाले तब पततु कण्ठं पुनरसा
पायो नैवान्यस्तव हृदयतापोपशमने ॥ ४५ ॥ नैषा वेगं मृदुतरतनुस्तावकीनं विसोढुं
शक्ता नैनां चपल नितरां खेदयेन्दीवराक्षीम् । रत्यभ्यासं विदधत इति प्राणनाथस्य कर्णोपान्ते गत्वा निभृतनिभृतं नूपुरं शंसतीव ॥ ४६ ॥
*
For Private And Personal Use Only

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183