Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
१४५ तेऽमी संप्रति पापिनापितकरभ्राम्यत्क्षुरप्रानन
क्षुण्णाः क्षोणितले पतन्ति परितः कृप्तापराधा इव ॥ २९ ॥ पटु रटति पलितदूतो मस्तकमासाद्य सकललोकस्य । प्रभवति जरा च मरणं कुरु धर्म विरम पापेभ्यः ॥ ३० ॥ पलितानि शशाङ्करोचिषां किमु कानीति वितर्कयामहे । यदमूनि वितेनिरे तरां'""नारि(?)लोचनपद्ममुद्रणाम् ॥ ३१ ॥ यदमी दशन्ति दशना रसना तत्वादसुखमवाप्नोति । प्रकृतिरियं धवलानां क्लिश्यन्ति यदन्यकार्येषु ।। ३२ ॥
संवर्धितो मधुरमिष्टरसैकयुत्तया
कान्ताधरामृतरसने तु वञ्चितोऽसि । संत्यज्य गात्रनिलयं रदन त्वमेको ___ मन्ये निदाघभयतः प्रथमं प्रयातः ॥ ३३ ॥ हे जिह्वे कटुकलेहे मधुरं किं न भाषसे । मधुरं वद कल्याणि लोको हि मधुरप्रियः ।। ३४॥ द्वात्रिंशद्दशनद्वेषिमध्ये तिष्ठसि नित्यशः । तदिदं शिक्षिता केन जिह्वे संचारकौशलम् ॥ ३५ ॥ निजकर्मकरणदक्षा सह वसति दुरात्मनापि निरपायम् । किं न कुशलेन रसना दशनानामन्तरे विशति ॥ ३६ ॥ जीहे जाण पमाणं जिमियव्वे तहयजं पियव्वेय । अइ जिमिय जं पियाणं परिणामो दारुणो होइ ॥ ३७ ॥ स्रग्दाम मूर्धनि निधेहि गवेधुकानां
गुञ्जामयीमुरसि धारय हारयष्टिम् । बाले कलावति चिरं पतितासि पल्लौ ___ तल्लौहमन्यदपि भूषणमेषणीयम् ॥ ३८ ॥ यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा
करेणानीतः सन्वससि सह हारेण गुणिना । १. 'व सति' इत्युचितं प्रतिभाति ।
For Private And Personal Use Only

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183