Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 151
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। सत्पादपान्विपुलपल्लवपुष्पपुञ्ज संपत्परीतवपुषः फलभारनम्रान् । व्योमाग्रसिञ्जितशकुन्तसमाश्रितोरु शाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ १३ ॥ गतमतिजवाभान्तं सर्व समुत्कषिता च भू श्चिरतरमहो निःश्वासान्धं सदैन्यमवस्थितम् । किमिव न कृतं पान्थेनेत्थं तथापि शठो महः प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् ॥ १४ ॥ किमसि विमनाः किं वोन्मादी क्षणादपि लक्ष्यसे पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः । स्वयमजलदां जानानोऽपि प्रविश्य मरुस्थली शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ १५ ॥ (इति मरुस्थलान्योक्तयः।) अथ संकीर्णान्योक्तयः। दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः । कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १६ ॥ यः पीयूषसहोदरैः नपयति ज्योत्साजलैः सर्वतो __यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः । भ्रातव्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया__ निर्मुक्तस्य महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १७ ॥ जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् । घटचेटीविटः किंस्विज्जानात्यमरकामिनीम् ॥ १८ ॥ किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं नीतेनाधरपल्लवे कुसुमतां किंच स्मितेनामुना । आकूतामृतशीतलाः श्रमयसे किंवा गिरो नागरी मुग्धे मानिनि किं मुधा घटयसि क्लीबे कटाक्षच्छटाः॥१९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183