________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
सत्पादपान्विपुलपल्लवपुष्पपुञ्ज
संपत्परीतवपुषः फलभारनम्रान् । व्योमाग्रसिञ्जितशकुन्तसमाश्रितोरु
शाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ १३ ॥ गतमतिजवाभान्तं सर्व समुत्कषिता च भू
श्चिरतरमहो निःश्वासान्धं सदैन्यमवस्थितम् । किमिव न कृतं पान्थेनेत्थं तथापि शठो महः
प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् ॥ १४ ॥ किमसि विमनाः किं वोन्मादी क्षणादपि लक्ष्यसे
पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः । स्वयमजलदां जानानोऽपि प्रविश्य मरुस्थली शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ १५ ॥
(इति मरुस्थलान्योक्तयः।) अथ संकीर्णान्योक्तयः। दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः । कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १६ ॥ यः पीयूषसहोदरैः नपयति ज्योत्साजलैः सर्वतो __यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः । भ्रातव्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया__ निर्मुक्तस्य महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १७ ॥ जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् । घटचेटीविटः किंस्विज्जानात्यमरकामिनीम् ॥ १८ ॥ किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं
नीतेनाधरपल्लवे कुसुमतां किंच स्मितेनामुना । आकूतामृतशीतलाः श्रमयसे किंवा गिरो नागरी
मुग्धे मानिनि किं मुधा घटयसि क्लीबे कटाक्षच्छटाः॥१९॥
For Private And Personal Use Only