SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। सत्पादपान्विपुलपल्लवपुष्पपुञ्ज संपत्परीतवपुषः फलभारनम्रान् । व्योमाग्रसिञ्जितशकुन्तसमाश्रितोरु शाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ १३ ॥ गतमतिजवाभान्तं सर्व समुत्कषिता च भू श्चिरतरमहो निःश्वासान्धं सदैन्यमवस्थितम् । किमिव न कृतं पान्थेनेत्थं तथापि शठो महः प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् ॥ १४ ॥ किमसि विमनाः किं वोन्मादी क्षणादपि लक्ष्यसे पुनरपि पुनः प्रेक्षापूर्वा न काश्चन ते क्रियाः । स्वयमजलदां जानानोऽपि प्रविश्य मरुस्थली शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ १५ ॥ (इति मरुस्थलान्योक्तयः।) अथ संकीर्णान्योक्तयः। दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः । कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १६ ॥ यः पीयूषसहोदरैः नपयति ज्योत्साजलैः सर्वतो __यश्च त्वामधिकाधिकं ज्वलयति प्रोद्दामतापैः करैः । भ्रातव्योम तयोरपि स्थितिमिह व्यातन्वतो विक्रिया__ निर्मुक्तस्य महत्त्वमेतदसमं दूरेऽधिरूढं तव ॥ १७ ॥ जम्भारिरेव जानाति रम्भासंभोगविभ्रमम् । घटचेटीविटः किंस्विज्जानात्यमरकामिनीम् ॥ १८ ॥ किं व्यक्तीकुरुषे सरोजमुकुलाकारामुरोजश्रियं नीतेनाधरपल्लवे कुसुमतां किंच स्मितेनामुना । आकूतामृतशीतलाः श्रमयसे किंवा गिरो नागरी मुग्धे मानिनि किं मुधा घटयसि क्लीबे कटाक्षच्छटाः॥१९॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy