SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४४ काव्यमाला। कथयत इव नेत्रे कर्णमूलं प्रयाते सुमुखि तब कुचाभ्यां वर्त्य पश्यावनी वा । स्खलति यदि कथंचित्ते पदाम्भोजयुग्मं तव तनुतरमध्यं भज्यते नौ न दोषः ॥२०॥ यथा यथा स्यात्स्तनयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् । अहो सहन्ते बत नो परोदयं निसर्गतोन्तर्मलिना ह्यसाधवः॥२१॥ बाले तव कुचावेतौ नियतौ चक्रवर्तिनौ । आसमुद्रकरग्राही देवो यस्य करप्रदः ॥ २२ ॥ निगदितुं विधिनापि न शक्यते सुभटता कुचयोः कुटिल वाम् । सुरतसंगतया प्रियपीडितौ बत नतिं न गतौ च्युतकञ्चकौ ॥ २३ ॥ अणुरायरयणभरियं कञ्चणकलसावि तरुणिथणजुअलम् । ता किं मुहम्मि कालं मसि मुद्दामयणरायस्स ॥ २४ ॥ अङ्गानि मे दहतु कान्तवियोगवह्निः ___ संरक्ष्यतां प्रियतमो हृदयस्थितो मे । इत्याशया शशिमुखी गलदश्रुवारि धाराभिरुष्णमभिसिञ्चति हृत्पदेशम् ॥ २५ ॥ उपरिनाभिसरःपरिताडिता पटकुटीव मनोभवभूपतेः । विजयिनस्त्रिपुरारिविजी(जिगी)षया तव विराजति भामिनि कञ्चुकी२६। यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी___ कपोले व्यासङ्गं कुचकलशमस्याः कलयति । ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं स्वभावखच्छानां विपदपि विलासं वितरति ॥ २७ ॥ धनिनि जने चटु पटुतां जल्पतु रसना रसाशने लुब्धा । त्वमशनपाननिरस्तमस्तकचरणे कथं लुठसि ॥ २८ ॥ एते कूर्चकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी हस्ताकर्षणलालिताः प्रतिदिनं प्राप्ताः परामुन्नतिम् । १. 'पश्यावरुद्धम्' इत्युचितं प्रतिभाति. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy