________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
१४५ तेऽमी संप्रति पापिनापितकरभ्राम्यत्क्षुरप्रानन
क्षुण्णाः क्षोणितले पतन्ति परितः कृप्तापराधा इव ॥ २९ ॥ पटु रटति पलितदूतो मस्तकमासाद्य सकललोकस्य । प्रभवति जरा च मरणं कुरु धर्म विरम पापेभ्यः ॥ ३० ॥ पलितानि शशाङ्करोचिषां किमु कानीति वितर्कयामहे । यदमूनि वितेनिरे तरां'""नारि(?)लोचनपद्ममुद्रणाम् ॥ ३१ ॥ यदमी दशन्ति दशना रसना तत्वादसुखमवाप्नोति । प्रकृतिरियं धवलानां क्लिश्यन्ति यदन्यकार्येषु ।। ३२ ॥
संवर्धितो मधुरमिष्टरसैकयुत्तया
कान्ताधरामृतरसने तु वञ्चितोऽसि । संत्यज्य गात्रनिलयं रदन त्वमेको ___ मन्ये निदाघभयतः प्रथमं प्रयातः ॥ ३३ ॥ हे जिह्वे कटुकलेहे मधुरं किं न भाषसे । मधुरं वद कल्याणि लोको हि मधुरप्रियः ।। ३४॥ द्वात्रिंशद्दशनद्वेषिमध्ये तिष्ठसि नित्यशः । तदिदं शिक्षिता केन जिह्वे संचारकौशलम् ॥ ३५ ॥ निजकर्मकरणदक्षा सह वसति दुरात्मनापि निरपायम् । किं न कुशलेन रसना दशनानामन्तरे विशति ॥ ३६ ॥ जीहे जाण पमाणं जिमियव्वे तहयजं पियव्वेय । अइ जिमिय जं पियाणं परिणामो दारुणो होइ ॥ ३७ ॥ स्रग्दाम मूर्धनि निधेहि गवेधुकानां
गुञ्जामयीमुरसि धारय हारयष्टिम् । बाले कलावति चिरं पतितासि पल्लौ ___ तल्लौहमन्यदपि भूषणमेषणीयम् ॥ ३८ ॥ यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा
करेणानीतः सन्वससि सह हारेण गुणिना । १. 'व सति' इत्युचितं प्रतिभाति ।
For Private And Personal Use Only