Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 149
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । एके केचित्सुगुणग्रथिता दुस्तरं तारयन्ति केषामन्ये ज्वलितहृदया रक्तमन्ये पिबन्ति ॥ २५३ ॥ सर्वास्तुम्ब्यः समकटुरसास्तुम्बिवल्लिप्रसूता स्तासां बद्धा अपि कतिपया दुस्तरं तारयन्ति । शब्दायन्ते सरसमपराः शुष्ककाष्ठे निषण्णा स्तन्मध्येऽन्या ज्वलितहृदयाः शोणितं संपिबन्ति ॥ २५४ ॥ पिच्छसहीतुम्बणिया भूर्यमुत्तूण निम्बमारुहिया । एयाए न हुहुत्तं सरिसा सरिसेहिं रच्चन्ति ॥ २५५ ॥ इति तुम्व्यन्योक्तयः १४१ अथ कारेल्याः । रे कालि हया से चडिया निम्बम्मि पायवे पउरे अहवा तुज्झ न दोसो सरिसा सरिसेहिं रच्चन्ति ॥ २५६ ॥ अथ कोहलिन्याः । पत्तावरिओ बहुसहसाहिओ पिच्छिऊण मारुहसु । कोहलिणि किं न याणसि परण्डो तुह भरं सहइ ॥ २५७ ॥ इति श्रीमत्तपागच्छाधिराजश्री गौतम गणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारक राजपरमगुरु भट्टारकश्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणि समुचितायामन्योक्तिमुक्तावल्यां वनस्पतिकायिकान्योक्तिनिरूपकः सप्तमः परिच्छेदः ॥ अष्टमः परिच्छेदः । जय श्री सौख्य संतान सर्वसम्पत्तिदायिने । नमोऽस्तु भुजगाधीशध्वजाय परमेष्ठिने ॥ १ ॥ विदिताखिलसद्वस्तुसार संसारतारक । करुणाकर मां पार्श्व सौम्यदृष्ट्या विलोकय ॥ २ ॥ श्रीसंयुक्तं गुणागारं विश्वव्यापियशोभरम् । जनानां जयदातारं योकरं व्रतिनां वरम् || ३ || १, यां लक्ष्मी करोतीति तम्. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183