Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 147
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। १३९ अथ कण्टकारिकायाः। उचितं नाम नारिङ्गैया(?)केतक्यामपि कण्टकाः । रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥ २४१ ।। ___ अथ शणस्य । भूर्जः परोपकृतये निजकवचविकर्तनं सहते । परबन्धनाय च शणः प्रेक्षध्वमिहान्तरं कीदृक् ।। २४२ ॥ अथ धत्तूरान्योक्तयः। छाया कापि न पल्लवेषु सुमनःस्तोमेषु नो सौरभो द्गारः कोऽपि फलेषु कापि महती वार्ता न तां ब्रूमहे । धत्ते त्वां शिरसा तथापि हि हरस्त्यक्त्वा पुनः केतकी तन्नूनं कनकदुमात्र भवता नाम्ना जगद्वञ्चितम् ॥ २४३ ॥ धत्तूर धूर्त तरुणेन्दुनिवासभूमौ । ___भाले पिशाचपतिना खलु निर्मितोऽसि । किं कैरवाणि विकसन्ति तमः प्रयाति __ चन्द्रोत्पलो द्रवति वार्धिरुपैति वृद्धिम् ॥ २४४ ॥ महेशस्त्वां धत्ते शिरसि रसराजस्य जयिनी विशुद्धिस्त्वत्सङ्गात्कनकमयमेतत्रिभुवनम् । तनोति त्वत्सेवां न तु कनकवृक्ष त्वदपरः परस्तत्को नु स्याद्यदि न सुलभीभावमभजः ॥२४५॥ इति धतूरान्योक्तयः। अथ तृणान्योक्तयः। जीमूतोन्मुक्तमुक्ताफलकणतुलितस्थूलसूक्ष्मोदबिन्दु श्रेणीपातैः प्रभूतैर्वियत इतइतो जातसेकातिरेका । किं च प्राचीमभीष्मोष्मकतपनमहादाहसंदोहरिक्ता सूते यद्भूतधात्री तदिदमपि तृणं किं न वर्ण्य सकर्णैः ॥२४६॥ १. 'नारङ्गे' इति भवेत्. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183