Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 160
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ काव्यमाला । तृषार्तेः सारङ्गैः प्रतिजलधरं भूरि विरुतं __घनर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः । खगानां के मेघाः क इह विहगा वा जलमुचा मयाच्यो नार्तानामनुपकरणीयो न महताम् ॥ ८८ ॥ भ्रातः पञ्जरलावक मा कुरु संतोषमन्यनिधनेन । प्रातस्तथैव धातुमित्वं किं न जानासि ॥ ८९ ।। मलोत्सर्ग गजेन्द्रस्य मूर्ध्नि काकः करोति यत् । कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९० ॥ प्रासाद्गलितसिक्थस्य करिणः किं गतं भवेत् । पिपीलिकस्तु तेनैव सकुटुम्बोऽपि जीवति ॥ ९१ ॥ बन्धनस्थो हि मातङ्गः सहस्रभरणक्षमः ।। अपि स्वच्छन्दचारी श्वा खोदरेणापि दुःखितः ।। ९२ ॥ ऊर्णी नैष दधाति नैष विषयो दोहस्य वाहस्य वा __ तृप्तिर्नास्य महोदरस्य बहुभिघोसैः पलालैरपि । हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥ ९३ ॥ उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णकुटिलं यदृच्छादापनद्विपपिशितलेशाः कवलिताः । गुहागर्ते शून्ये सुचिरमुषितं जम्बुक सखे किमेतस्मिन्कुर्मो यदसि न गतः सिंहसमताम् ॥ ९४ ॥ यस्यां स केसरियुवा पदमाबबन्ध __ गन्धद्विपेन्द्ररुधिरारुणिताङ्गणायाम् । तामद्य पर्वतदरीं धुतधूम्रलोमा गोमायुरेष वपुषा मलिनीकरोति ॥ ९५ ॥ निष्कन्दामरविन्दिनी स्थपुटितोद्देशां कसेरुस्थली जम्बालाविलमम्बु कर्तुमितरान्सूते वराही सुतान् । १ ददातीत्यपि पाट:. २ विषये इत्यपि पादः. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183