SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar अन्योक्तिमुक्तावली। श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचित्तदात्याहितं सिन्धावन्धुकुटुम्बर्दुरकुलं हर्षादिदं ध्यायति । गाम्भीर्याद्यदि तेन बिभ्यति नवा त्रस्यन्ति भेकीशिशो रत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ।। ४७॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं भाखानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनी गज उज्जहार ॥ ४८ ॥ हंसः प्रयाति शनकैर्यदि जातु तस्य नैसर्गिकी गतिरियं हि न तत्र चित्रम् । गत्या तया जिगमिषुर्बक एष मूढ श्वेतो दुनोति सकलस्य जनस्य नूनम् ॥ ४९ ॥ कल्याणं नः किमधिकमितो जीवनाथ पथस्त्वं छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार। नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलाना मध्वन्यानामशरणमरुपान्तरे कोऽभ्युपायः ।। ५० ॥ भ्राताम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते । किंत्वे रुचिरं चिरादभिनवं वासस्तथा तन्यतां यन्नोज्झन्ति कुचस्थलं क्षणमणि क्षोणीभुजां वल्लभाः॥ ५१ ।। रे लाङ्गलिक निषद्याक्रोडे लोहं पुरा यदद्राक्षीः । स्पर्शविशेषात्तदखिलमजनिष्ट सुहेम नृपयोग्यम् ॥ ५२ ॥ नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी । जनप्रतारणायैव दारुणैकेन निर्मिता ॥ ५३ ॥ दुर्गा नदी शिथिलबन्धविसर्पिणी नौरभ्युन्नता जलमुचो विषमः समीरः । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy