________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achar
अन्योक्तिमुक्तावली। श्रुत्वा कुम्भसमुद्भवेन मुनिना किंचित्तदात्याहितं
सिन्धावन्धुकुटुम्बर्दुरकुलं हर्षादिदं ध्यायति । गाम्भीर्याद्यदि तेन बिभ्यति नवा त्रस्यन्ति भेकीशिशो
रत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम् ।। ४७॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भाखानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनी गज उज्जहार ॥ ४८ ॥ हंसः प्रयाति शनकैर्यदि जातु तस्य
नैसर्गिकी गतिरियं हि न तत्र चित्रम् । गत्या तया जिगमिषुर्बक एष मूढ
श्वेतो दुनोति सकलस्य जनस्य नूनम् ॥ ४९ ॥ कल्याणं नः किमधिकमितो जीवनाथ पथस्त्वं
छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार। नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलाना
मध्वन्यानामशरणमरुपान्तरे कोऽभ्युपायः ।। ५० ॥ भ्राताम्यकुविन्द कन्दलयता वस्त्राण्यमूनि त्वया
गोणीविभ्रमभाजनानि सुबहून्यात्मा किमायास्यते । किंत्वे रुचिरं चिरादभिनवं वासस्तथा तन्यतां
यन्नोज्झन्ति कुचस्थलं क्षणमणि क्षोणीभुजां वल्लभाः॥ ५१ ।। रे लाङ्गलिक निषद्याक्रोडे लोहं पुरा यदद्राक्षीः । स्पर्शविशेषात्तदखिलमजनिष्ट सुहेम नृपयोग्यम् ॥ ५२ ॥ नौश्च दुर्जनजिह्वा च प्रतिकूलविसर्पिणी । जनप्रतारणायैव दारुणैकेन निर्मिता ॥ ५३ ॥ दुर्गा नदी शिथिलबन्धविसर्पिणी नौरभ्युन्नता जलमुचो विषमः समीरः ।
For Private And Personal Use Only