Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 128
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achar काव्यमाला। कति पल्लविता न पुष्पिता वा तरवः सन्ति न संततं वसन्ते । जगतीविजयाय पुष्पकेतोः ___ सहकारी सहकार एक एव ॥ ९९ ।। यो दृष्टः स्फुटदस्थिसंपुटवशान्निर्यत्प्रवालाङ्कुरो दैवात्स द्विदलादिकक्रमवशादारूढशाखाशतः । स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः __ सोत्कर्ष फलितो भृशं च नमितः कोऽप्येष चूतद्रुमः ॥१०॥ एतस्मिन्वनमार्गभूपरिसरे सौन्दर्यमुद्राङ्कितः प्रोद्यद्भिः फलपत्रपुष्पनिचयैश्चूतः स एकः परम् । यं वीक्ष्य स्मितवत्रमुद्गतमहासंतोषमुल्लासित स्फारोत्कण्ठमकुण्ठितक्रमममी धावन्ति पान्थवजाः ॥१०१ ॥ सा तादृक्षनृभक्षलक्षविषमा लङ्का न टङ्कादपि ग्राह्यः काञ्चनभूभृदप्सु दधिरे रत्नानि रत्नाकराः । हा दैवेति वचो विना न ददते वज्राणि वज्राकरा. स्तेनाहं सहकार सारफलदं त्वामर्थितुं संगतः ।। १०२ ।। छाया फलानि मुकुलानि च यस्य विश्व माह्लादयन्ति सहकारमहीरुहस्य । आमृष्य तस्य शिखया नवपल्लवानि मनासि रे दवहुताश हताश कष्टम् ॥ १०३ ॥ कूष्माण्डीफलवत्फलं न यदपि न्यग्रोधवन्नोच्चता रम्भापत्रनिभं दलं न कुसुमं नो केतकीपुष्पवत् । सौरभ्यं कुसुमे दले तदपि तत्किंचित्समुज्जृम्भते लोके येन रसालसालनिकरांस्त्यक्त्वा गुणान्स्तौमि ते ॥ १०४ ॥ यावत्फलोदयमुखः सहकार जात स्तावच्च कण्टककुलैः परिवेष्टितोऽसि । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183