Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
अथ भूर्जस्य । दौर्जन्यमात्मनि परं प्रथितं विधात्रा __ भूर्जद्रुमस्य विफलत्वसमर्पणेन । किं वर्मभिर्निशितशस्त्रशतावकृतै__राशां न पूरयति सोऽर्थिपरम्पराणाम् ॥ १६८ ॥ कुर्वन्तु नाम जनतोपकृति प्रसून__च्छायाफलैरविकलैः सुलभैर्दुमास्ते । सोढास्तु कर्तनरुजः पररक्षणार्थमेकेन भूर्जतरुणा करुणापरेण ॥ १६९ ॥
अथाश्वत्थस्य । वर्धितैः सेवितैः किं तैः सत्यश्वत्थेऽन्यपादपैः । वर्धितो नरकाद्रक्षेत्स्पृष्टोऽनिष्टानि हन्ति यः ॥ १७० ॥
अथ न्यग्रोधान्योक्तयः। विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्रणीस्त्वं
न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम् । जल्पोऽप्येष त्रपाकृत्प्रलघुपरिकरा कापि कूष्माण्डवल्ली ___ पल्लीपृष्ठप्रतिष्ठा हसति निजफलैस्त्वत्फलर्द्वि किमन्यत् ॥ १७१ ॥ न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते
बीजान्यकुरगोचराणि कतिचिसिद्धयन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नति यामध्यास्य जनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥ १७२॥
रुद्धा स्वपल्लवैर्योम मूलैस्तु वडवामुखम् । रे न्यग्रोध फलं हीनं ददानः किं न लजसे ॥ १७३ ॥ महातरुर्वा भवति समूलो वा विनश्यति ।
नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ १७४ ॥ १. 'यामध्वन्यजनः' इत्यपि वा पाठः.
For Private And Personal Use Only

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183