SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। अथ भूर्जस्य । दौर्जन्यमात्मनि परं प्रथितं विधात्रा __ भूर्जद्रुमस्य विफलत्वसमर्पणेन । किं वर्मभिर्निशितशस्त्रशतावकृतै__राशां न पूरयति सोऽर्थिपरम्पराणाम् ॥ १६८ ॥ कुर्वन्तु नाम जनतोपकृति प्रसून__च्छायाफलैरविकलैः सुलभैर्दुमास्ते । सोढास्तु कर्तनरुजः पररक्षणार्थमेकेन भूर्जतरुणा करुणापरेण ॥ १६९ ॥ अथाश्वत्थस्य । वर्धितैः सेवितैः किं तैः सत्यश्वत्थेऽन्यपादपैः । वर्धितो नरकाद्रक्षेत्स्पृष्टोऽनिष्टानि हन्ति यः ॥ १७० ॥ अथ न्यग्रोधान्योक्तयः। विस्तीर्णो दीर्घशाखाश्रितशकुनिशतः शाखिनामग्रणीस्त्वं न्यग्रोध क्रोधमन्तः प्रकटयसि न चेद्वच्मि किंचित्तदल्पम् । जल्पोऽप्येष त्रपाकृत्प्रलघुपरिकरा कापि कूष्माण्डवल्ली ___ पल्लीपृष्ठप्रतिष्ठा हसति निजफलैस्त्वत्फलर्द्वि किमन्यत् ॥ १७१ ॥ न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते बीजान्यकुरगोचराणि कतिचिसिद्धयन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नति यामध्यास्य जनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥ १७२॥ रुद्धा स्वपल्लवैर्योम मूलैस्तु वडवामुखम् । रे न्यग्रोध फलं हीनं ददानः किं न लजसे ॥ १७३ ॥ महातरुर्वा भवति समूलो वा विनश्यति । नान्तरप्रत्ययानेति न्यग्रोधकणिकाङ्कुरः ॥ १७४ ॥ १. 'यामध्वन्यजनः' इत्यपि वा पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy