SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ काव्यमाला। दासेरकस्य दासीयं बदरी यदि रोचते । एतावतैव किं द्राक्षा न साक्षादमृतप्रदा ॥ १६१ ॥ अथ दाडिमस्य । आपुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं ___ हंहो दाडिम तावदेव सहसे वृद्धिं खकीयामिह । यावन्नति परोपभोगसहतामेषा ततस्तां तथा ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनाभिवन्धो भवान् ॥१६२॥ अथ नालिकेर्यन्योक्तयः। प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नालिकेरा नराणाम् । ददति जलमनल्पाखादमाजीवितान्तं नहि कृतमुपकारं साधवो विस्मरन्ति ॥ १६३ ।। लाध्यैव नालिकेर्या गुरुतामुप्या यतः फलं विपुलम् । जलपरिपूरितमध्यं क्षुत्तृष्णाप्रशमनं कुरुते ॥ १६४ ॥ नालेरीइसरिच्छा इह लोए हुन्ति केइ सप्पुरिसा । निय वारिरक्खणट्ठा तिविहावाडी कया जेण ॥ १६५ ।। (इति नालिकेर्यन्योक्तयः ।) अथ तालस्य। अये ताल ब्रीडां व्रज गुरुतया भाति न भवा__न्न वा कापि च्छाया कठिनपरिवारं तव वपुः । इयं वन्या धन्या सरसकदलीसुन्दरदला परात्मानं न त्वं सुखयसि फलेनामृतभुवा ॥ १६६ ॥ अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा इरादुन्नतिसंशयव्यसनिनः पान्थस्य मुग्धात्मनः । यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ १६७ ।। For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy