SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। एतासु केतकिलतासु विकासिनीषु सौभाग्यमद्भुततरं भवती बिभर्ति । यत्कण्टकैर्व्यथितमात्मवपुर्न जान स्त्वामेव सेवितुमुपक्रमते द्विरेफः ।। १५४ धन्यासि केतकिलते तव किंचिदूनं नूनं न चास्ति कनकाम्बुजगर्भगौरि । यत्सेवितानि शुभसौरभलोभलुब्धै मत्तालिभिर्विगणितोत्कटकण्टकैस्त्वम् ॥ १५५ ।। उत्कटकण्टककोटीघर्षणघृष्टानि हृदि न चिन्तयति । असदृशरसविवशमतिर्विशत्यलि: केतकीकुसुमम् ॥ १५६ ॥ इति केतक्यन्योक्तयः । अथ पनसस्य। गरीयान्सौरभ्ये रसपरिचयेनार्चति सुधा __ मुधा मृद्वीकापि प्रथिमनि निमनः फलभरः । परार्थ कोशश्रीरिति पुलकितः कण्टकमिषादहो ते चारित्रं पनस मनसः कस्य न मुदे ॥१५७ ॥ . अथ कदल्याः । लाटीतरोरनुपकारि फलं विदित्वा ___ लज्जावशादुचित एव विनाशयोगः । एतत्तु चित्रमुपकृत्य फलैः परेभ्यः प्राणान्निजाञ्झटिति यत्कदली जहाति ।। १५८ ॥ लहुओविहु सेविजइ जो गुरुपत्तेहिं होइ परिवरिओ । . पत्तविसेसे कदली अमियसमाणं फलं देइ ॥ १५९ ॥ . अथ द्राक्षायाः । यद्यपि न भवति हानिः परकीयां चरति रासभे द्राक्षाम् । असमञ्जसं तु दृष्ट्वा तथापि परिदह्यते चेतः ॥ १६० ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy