________________
Shri Mahavir Jain Aradhana Kendra
१२६
www.kobatirth.org
काव्यमाला |
मदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं नचान्येभ्यो रूपे भवति कुसुमेभ्योऽधिकतरम् । प्रसूनं मालत्यास्तदपि हृदयाहादकरण
प्रवीणैरामोदैर्भवति जगतां मौलिनिलयम् ॥ १४६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मा मालति ग्लायसि यद्यवद्यतुम्बीप्रसूने भ्रमरं समीक्ष्य । प्राणी चतुर्भिश्चरणैः पशुश्चेत्स षट्पदः सार्धपशुः कथं न ॥ १४७॥ भवति - हृदयहारी कोsपि कस्यापि हेतुर्न खलु गुणविशेषः प्रेमबन्धः प्रयोगे ।
किसलयितवनान्ते कोकिलालापरम्ये
विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ १४८ ॥ कुसुमस्तबकैर्नम्राः सन्त्येव परितो लताः । तथापि भ्रमरभ्रान्ति हरत्येकैव मालती ॥ १४९ ॥
इति मालत्यन्योक्तयः ।
अथ वालकस्य ।
मुत्तू पत्तनियरं जडाण निय परिमलं समप्पन्तो । सहसुम्मूलणदुक्खं वालय बालोऽसि किं भणिमो ॥ १५० ॥ अथ केतक्यन्योक्तयः ।
केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते ।
दोषाः किंनाम कुर्वन्ति गुणापहृतचेतसाम् ॥ १५१ ॥ रोलम्बस्य चिराय केतकपरिष्वङ्गेष्वभङ्गो रसः
सुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् । जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नैसर्गिकं
प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः ॥ १५२ ॥ पत्राणि कण्टकशतैः परिवेष्टितानि
वार्तापि नास्ति मधुनो रजसोऽन्धकारः ।
आमोदमात्ररसिकेन मधुत्रतेन
नालोकितानि तव केतकि दूषणानि ॥ १५३ ॥
For Private And Personal Use Only