SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२६ www.kobatirth.org काव्यमाला | मदीयस्त्वाधिक्यान्न भवति विमर्दे क्षममिदं नचान्येभ्यो रूपे भवति कुसुमेभ्योऽधिकतरम् । प्रसूनं मालत्यास्तदपि हृदयाहादकरण प्रवीणैरामोदैर्भवति जगतां मौलिनिलयम् ॥ १४६ ॥ Acharya Shri Kailassagarsuri Gyanmandir मा मालति ग्लायसि यद्यवद्यतुम्बीप्रसूने भ्रमरं समीक्ष्य । प्राणी चतुर्भिश्चरणैः पशुश्चेत्स षट्पदः सार्धपशुः कथं न ॥ १४७॥ भवति - हृदयहारी कोsपि कस्यापि हेतुर्न खलु गुणविशेषः प्रेमबन्धः प्रयोगे । किसलयितवनान्ते कोकिलालापरम्ये विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ १४८ ॥ कुसुमस्तबकैर्नम्राः सन्त्येव परितो लताः । तथापि भ्रमरभ्रान्ति हरत्येकैव मालती ॥ १४९ ॥ इति मालत्यन्योक्तयः । अथ वालकस्य । मुत्तू पत्तनियरं जडाण निय परिमलं समप्पन्तो । सहसुम्मूलणदुक्खं वालय बालोऽसि किं भणिमो ॥ १५० ॥ अथ केतक्यन्योक्तयः । केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते । दोषाः किंनाम कुर्वन्ति गुणापहृतचेतसाम् ॥ १५१ ॥ रोलम्बस्य चिराय केतकपरिष्वङ्गेष्वभङ्गो रसः सुज्ञातं बत केतकस्य च मनो भृङ्गप्रसङ्गोत्सुकम् । जानात्येव मिथोऽनुरागमनयोः सर्वोऽपि नैसर्गिकं प्रत्यूहाय दलेषु धिक्समभवन्मर्माविधः कण्टकाः ॥ १५२ ॥ पत्राणि कण्टकशतैः परिवेष्टितानि वार्तापि नास्ति मधुनो रजसोऽन्धकारः । आमोदमात्ररसिकेन मधुत्रतेन नालोकितानि तव केतकि दूषणानि ॥ १५३ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy