SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। १२५ यैरेव शुद्धसलिलैः परिपालितस्त्वं तेभ्यः पृथग्भवसि पङ्कमवोऽसि यस्मात ॥ १३८ ॥ रे पद्मिनी जलरुहस्तव युक्तमेत त्सङ्गं करोषि मलिनैर्मधुपैः समं यत् ।। प्रायो विशुद्धकुलजा अपि लब्धवर्णा ___ नार्यो भवन्ति खलु नीचजनानुरक्ताः ॥ १३९ ॥ ख्याता वयं समधुपा मधुकोशवत्य श्चन्द्रः प्रसारितकरो द्विजराज एषः । अस्मत्समागमकृतेऽस्य पुनर्द्धितीयो माभूत्कलङ्क इति संकुचिता नलिन्यः ॥ १४० ॥ रे भ्रमर भ्रमरहितं कथय कथं यासि कुमुदिनीमेनाम् । उदितेऽपि जगच्चक्षुषि पश्यैषा स्मितमुखी नासीत् ॥ १४१॥ रवेरस्तं तेजः समुदयति खद्योतपटली ___ मरालाली मूका कलकलमुलका विदधते । इदं दृष्टं कष्टं चिरमसहमाना कमलिनी मिलट्टङ्गव्याजात्कवलयति हालाहलमिव ॥ १४२ ।। अस्तं गते दिवानाथे नलिनी मधुपच्छलात् । गिलन्ति स्वविनाशाय गुटिकां कालकूटजाम् ॥ १४३ ।। अस्तं गतवति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते । कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥ १४४ ॥ इति नलिन्यन्योक्तयः । अथ मालत्यन्योक्तयः। किं मालतीकुसुम ताम्यसि निष्ठुरेण केनापि यत्किल विलूनमितो लताग्रात् । लोकोत्तरेण विलसद्गुणगौरवेण को नामुना शिरसि नाम करिष्यति त्वाम् ॥ १४५ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy