________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
१२५ यैरेव शुद्धसलिलैः परिपालितस्त्वं
तेभ्यः पृथग्भवसि पङ्कमवोऽसि यस्मात ॥ १३८ ॥ रे पद्मिनी जलरुहस्तव युक्तमेत
त्सङ्गं करोषि मलिनैर्मधुपैः समं यत् ।। प्रायो विशुद्धकुलजा अपि लब्धवर्णा ___ नार्यो भवन्ति खलु नीचजनानुरक्ताः ॥ १३९ ॥ ख्याता वयं समधुपा मधुकोशवत्य
श्चन्द्रः प्रसारितकरो द्विजराज एषः । अस्मत्समागमकृतेऽस्य पुनर्द्धितीयो
माभूत्कलङ्क इति संकुचिता नलिन्यः ॥ १४० ॥ रे भ्रमर भ्रमरहितं कथय कथं यासि कुमुदिनीमेनाम् । उदितेऽपि जगच्चक्षुषि पश्यैषा स्मितमुखी नासीत् ॥ १४१॥
रवेरस्तं तेजः समुदयति खद्योतपटली ___ मरालाली मूका कलकलमुलका विदधते । इदं दृष्टं कष्टं चिरमसहमाना कमलिनी
मिलट्टङ्गव्याजात्कवलयति हालाहलमिव ॥ १४२ ।। अस्तं गते दिवानाथे नलिनी मधुपच्छलात् । गिलन्ति स्वविनाशाय गुटिकां कालकूटजाम् ॥ १४३ ।। अस्तं गतवति सवितरि भर्तरि मधुपं निवेश्य कोशान्ते । कमलिन्योऽपि रमन्ते किमत्र चित्रं मृगाक्षीणाम् ॥ १४४ ॥
इति नलिन्यन्योक्तयः । अथ मालत्यन्योक्तयः। किं मालतीकुसुम ताम्यसि निष्ठुरेण
केनापि यत्किल विलूनमितो लताग्रात् । लोकोत्तरेण विलसद्गुणगौरवेण
को नामुना शिरसि नाम करिष्यति त्वाम् ॥ १४५ ॥
For Private And Personal Use Only