Book Title: Anyokti Muktavali
Author(s): Hansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
काव्यमाला।
दासेरकस्य दासीयं बदरी यदि रोचते । एतावतैव किं द्राक्षा न साक्षादमृतप्रदा ॥ १६१ ॥
अथ दाडिमस्य । आपुष्पप्रसरान्मनोहरतया विश्वास्य विश्वं जनं ___ हंहो दाडिम तावदेव सहसे वृद्धिं खकीयामिह । यावन्नति परोपभोगसहतामेषा ततस्तां तथा ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनाभिवन्धो भवान् ॥१६२॥
अथ नालिकेर्यन्योक्तयः। प्रथमवयसि पीतं तोयमल्पं स्मरन्तः
शिरसि निहितभारा नालिकेरा नराणाम् । ददति जलमनल्पाखादमाजीवितान्तं
नहि कृतमुपकारं साधवो विस्मरन्ति ॥ १६३ ।। लाध्यैव नालिकेर्या गुरुतामुप्या यतः फलं विपुलम् । जलपरिपूरितमध्यं क्षुत्तृष्णाप्रशमनं कुरुते ॥ १६४ ॥ नालेरीइसरिच्छा इह लोए हुन्ति केइ सप्पुरिसा । निय वारिरक्खणट्ठा तिविहावाडी कया जेण ॥ १६५ ।।
(इति नालिकेर्यन्योक्तयः ।)
अथ तालस्य। अये ताल ब्रीडां व्रज गुरुतया भाति न भवा__न्न वा कापि च्छाया कठिनपरिवारं तव वपुः । इयं वन्या धन्या सरसकदलीसुन्दरदला
परात्मानं न त्वं सुखयसि फलेनामृतभुवा ॥ १६६ ॥ अध्वन्यध्वनि भूरुहः फलभृतो नम्रानुपेक्ष्यादरा
इरादुन्नतिसंशयव्यसनिनः पान्थस्य मुग्धात्मनः । यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा
शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ॥ १६७ ।।
For Private And Personal Use Only

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183