________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
दैवात्पुष्पफलान्वितो यदि भवानत्रागमिष्यत्तदा
नो जाने किमकल्पयिष्यदधिकं रक्षार्थमस्यात्मनः ॥ ६८ ॥ एतैर्दक्षिणगन्धवाहचलनैः श्रीखण्ड किं सौरमं
ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते । माकन्दादपहृत्य पङ्कजवनादुद्भूय कुन्दोदरा
दुब्राम्यविपगण्डमण्डलदलादाकृष्य कृष्यन्मनाः ॥ ६९ ।। यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः । निजवपुषैव परेषां तथापि संतापमपनयति ॥ ७० ॥ धिक्चेष्टितानि परशो परिशोचनीयं
बालप्रवालमलयादिरुहदुहस्ते । निर्भिद्यमानहृदयोऽपि महाप्रभावः
स त्वन्मुखं पुनरभीः सुरभीकरोति ।। ७१ ।। वास: शैलशिखान्तरेषु सहजः सङ्गो भुजङ्गैः सह
प्रेडमारपयोधिवीचिभिरभूदुद्भूतिसेकक्रिया। जानीमो न वयं प्रसीदतु भवाञ्श्रीखण्ड तत्कथ्यतां
कस्मात्ते परतापखण्डनमहापाण्डित्यमभ्यागतम् ।। ७२ ॥ आमोदैस्तैर्दिशि दिशि गते(रमाकृष्यमाणां
साक्षालक्ष्मी तव मलयज द्रष्टुमभ्यागताः स्म । किं पश्यामः सुभग भवतः क्रीडति क्रोड एव __व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ ७३ ।। मूलं भुजङ्गैः शिखरं विहङ्गैः शाखाः प्लवङ्गैः कुसुमानि भृङ्गैः । नास्त्येव तच्चन्दनपादपस्य यन्नाश्रितं सत्त्वभरैः समन्तात् ॥ ७४ ॥ भ्रष्टं जन्मभुवस्ततोऽम्बुधिपयःपूरेण दूरीकृतं
लग्नं तीरवने वनेचरशतैतिं ततः खण्डितम् । विक्रीतं तुलितं खरोपलतले घृष्टं जनैश्चन्दनं
वन्दन्ते कटरे(?)विपत्स्वपि गुणैः को नाम नो पूज्यते ॥७५॥
For Private And Personal Use Only