SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अन्योक्तिमुक्तावली । श्रीमच्चन्दनवृक्ष सन्ति बहवस्ते शाखिनः कानने येषां गन्धगुणः सदापि वसति प्रायेण पुष्प श्रिया । प्रत्यङ्गं सुकृतेन तेन शुचिना ख्यातावदातात्मना योऽयं गन्धगुणस्त्वया प्रकटितः कासाविह प्राप्यते ॥ ७६ ॥ मलओस चन्द्रणुचिय नइ मुह हीरन्त चन्दणदुमोहो । प भट्टं पिहु मलयाउ चन्दणं जायइ महग्घम् ॥ ७७ ॥ ( इति चन्दनवृक्षान्योक्तयः 1) Acharya Shri Kailassagarsuri Gyanmandir अथ चम्पकान्योक्तयः । साधारणतरुबुद्ध्या न मया रचितस्तवालवालोऽपि । लज्जयसि मामिदानीं चम्पक भुवनाधिवासिभिः कुसुमैः ॥ ७८ ॥ कोपं चम्पक मुञ्च याचकजनैरायाचितस्त्वं सखे माम्लासीः परितो विलोकय तरून्कस्तेऽधिरूढस्तुलाम् । कोपश्चेन्निहितस्तवास्ति हृदये धात्रे तदा कुप्यता मित्थं येन सुवर्णवर्णकुसुमामोदाद्वितीयः कृतः ॥ ७९ ॥ सौभाग्यं कुसुमावलीषु विपुलं सौन्दर्यमर्यादया पुष्पं चम्पक निर्मितं च विधिना स्वर्णातिवर्णाकृति । गन्धोऽप्येणमदाभिमानविजयी काठिन्यमन्तर्गतं किं तेन चम्पक विषादमुरीकरोषि । ज्ञात्वा दोषपराङ्मुखो मधुकरः सङ्कं न धत्ते त्वया ॥ ८० ॥ रूपसौरभसमृद्धिसमेतं चम्पकं प्रति ययुर्न मिलिन्दाः । कामिनस्तु जगृहुस्तदशेषं ग्राहका हि गुणिनां कति न स्युः ॥ ८१ ॥ यन्नादृतस्त्वमलिना मलिनाशयेन विश्वाभिरामनवनीरदनीलवेषाः ११७ For Private And Personal Use Only केशाः कुशेशयदृशां कुशलीभवन्तु ॥ ८२ ॥ : सुवर्णवर्णेन वृणीष्व गौरवं सौरभ्यभारेण जगद्वशीकुरु | इति क्षतिर्गन्धफलि स्फुटं तव प्राप्ता न यस्मान्मधुपेन संगतिः ॥ ८३॥
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy