SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। अन्तःप्रतप्तमरुसैकतदह्यमान मूलस्य चम्पकतरोः क्व विकाशचिन्ता । प्रायो भवत्यनुचितस्थितदेशभाजां श्रेयः खजीवपरिपालनमात्रमेव ॥ ८४ ॥ केनापि चम्पकतरो बत रोपितोऽसि कुग्रामपामरजनान्तिकवाटिकायाम् । यत्र प्ररूढनवशाखविवृद्धिलोभा द्वोभग्नवाटघटनोचितपल्लवोऽसि ।। ८५ ॥ उद्यानपाल कलशाम्बुनिषेचनाना मेतस्य चम्पकतरोरयमेव कालः । तस्मिंश्च धर्मनिहतेऽपि घनाम्बुनाथ संवर्धितेऽप्युभयथा न तवोपयोगः ॥ ८६ ॥ एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी संचारोऽस्ति न नागरस्य विषयोच्छिन्नं मुनीनां मनः । धूमेनातिसुगन्धिनात्र विटपे दिक्चक्रमामोदयनामूलं परिदह्यते गुरुतरः कस्मै किमाचक्ष्महे ॥ ८७ ॥ (इति चम्पकान्योक्तयः ।) अथ सहकारान्योक्तयः । गाता कोकिल एव ज्ञाता पुनरेव सहकारः । यः पञ्चममुपगायति यस्यास्थिषु विपुलपुलकमुकुलानि ॥ ८८॥ यद्यपि दिशि दिशि तरवः परिमलमत्तालिपालिवाचालाः । तदपि स एव रसालः कोकिलहृदये सदा वसति ।। ८९ ॥ मञ्जरिभिः पिकनिकरं रजोभिरलिनः फलैश्च पान्थजनम् । मार्गसहकार नितरामुपकुर्वन्नन्द चिरकालम् ॥ ९० ॥ मधुसमयादतिपल्लवितः कस्तरुरिह न विशालः । यं रमयति कलकण्ठगणः स पुनर्जयति रसालः ॥ ९१ ।। १. 'अस्मिन्निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः' इत्यपि पाठः, For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy