________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अन्योक्तिमुक्तावली ।
समयवशेन यदद्य फलं जातं तव सहकार । भ्रातस्तद्भवतार्तने कर्तव्यो न नकारः ॥ ९२ ॥ सौरभ्यगर्भमकरन्द करम्बितानि
Acharya Shri Kailassagarsuri Gyanmandir
पङ्केरुहाण्यपि विहाय समागतस्त्वाम् ।
संसारसार सहकार तथा विधेयं
येनोपहास विषयो न भवेद्विरेफः ॥ ९३ ॥
उत्फुल्लरम्य सहकार रसालबन्धो
कूजत्पिकावलिनिवास तथा विधेहि ।
गुञ्जममरकस्त्वयि बद्धतृष्णो
नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान् ॥ ९४ ॥ येऽमी ते मुकुलोद्गमादनुदिनं त्वामाश्रिताः षट्पदास्ते भ्राम्यन्ति फलाद्बहिर्बहिरहो दृष्ट्वा न संभाषते । कीटास्तव दृक्पथं न च गतास्त्वेतत्फलाभ्यन्तरे धिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान् ॥ ९५ ॥ न तादृक्कर्बरे न च मलयजे नो मृगमदे
फले वा पुष्पे वा तव भवति यादृक्परिमलः ।
परं त्वेको दोषस्त्वयि खलु रसालेऽधिकगुणे पिके वा काके वा गुरुलघुविशेषं न मनुषे ॥ ९६ ॥ यदपि कि वसन्ते वीरुधः शाखिनो वा
फलकुसुमसमृद्ध्या शोभमाना भवन्ति । तदपि युवजनानां प्रीतये कोकिलोsसा
वभिनवकलिकाली भारशाली रसालः ॥ ९७ ॥ उत्तंसकौतुकरसेन विलासिनीनां
लूनानि यस्य नखरैरपि पल्लवानि । उद्यानमण्डनतरो सहकार स त्वमङ्गारकारकरगोचरतां गतोऽसि ॥ ९८ ॥
For Private And Personal Use Only
११९