SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अन्योक्तिमुक्तावली । समयवशेन यदद्य फलं जातं तव सहकार । भ्रातस्तद्भवतार्तने कर्तव्यो न नकारः ॥ ९२ ॥ सौरभ्यगर्भमकरन्द करम्बितानि Acharya Shri Kailassagarsuri Gyanmandir पङ्केरुहाण्यपि विहाय समागतस्त्वाम् । संसारसार सहकार तथा विधेयं येनोपहास विषयो न भवेद्विरेफः ॥ ९३ ॥ उत्फुल्लरम्य सहकार रसालबन्धो कूजत्पिकावलिनिवास तथा विधेहि । गुञ्जममरकस्त्वयि बद्धतृष्णो नान्यान्प्रयाति पिचुमन्दकरीरवृक्षान् ॥ ९४ ॥ येऽमी ते मुकुलोद्गमादनुदिनं त्वामाश्रिताः षट्पदास्ते भ्राम्यन्ति फलाद्बहिर्बहिरहो दृष्ट्वा न संभाषते । कीटास्तव दृक्पथं न च गतास्त्वेतत्फलाभ्यन्तरे धिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान् ॥ ९५ ॥ न तादृक्कर्बरे न च मलयजे नो मृगमदे फले वा पुष्पे वा तव भवति यादृक्परिमलः । परं त्वेको दोषस्त्वयि खलु रसालेऽधिकगुणे पिके वा काके वा गुरुलघुविशेषं न मनुषे ॥ ९६ ॥ यदपि कि वसन्ते वीरुधः शाखिनो वा फलकुसुमसमृद्ध्या शोभमाना भवन्ति । तदपि युवजनानां प्रीतये कोकिलोsसा वभिनवकलिकाली भारशाली रसालः ॥ ९७ ॥ उत्तंसकौतुकरसेन विलासिनीनां लूनानि यस्य नखरैरपि पल्लवानि । उद्यानमण्डनतरो सहकार स त्वमङ्गारकारकरगोचरतां गतोऽसि ॥ ९८ ॥ For Private And Personal Use Only ११९
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy