SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । मृदूनां खादूनां लघुरपि फलानां न विभवस्तवाशोक स्तोकः स्तबकमहिमा सोऽप्यसुरभिः । यदेतन्नो तन्वीकरचरणलावण्यसुभगं प्रवालं बालं स्यात्तरुषु स कलङ्कः किमपरः ॥ ६२ ॥ (इति किल्लिपादपान्योक्तयः ।) अथ चन्दनान्योक्तयः । सन्त्येव मिलिताकाशा महीयांसो महीरुहः । तथापि जगतश्चित्तनन्दनश्चन्दनद्रुमः ॥ ६३ ॥ के के तमालफलसालरसालसालहिन्तालतालकृतमालगणा न सन्ति । एकेन तेन वनमण्डन चन्दनेन संवासितं वनमिदं मलयाचलस्य ॥ ६४ ॥ कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणा मत्यानन्दं जनयतु फलैः कोऽपि लोकांश्चिनोतु । धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ६५ ॥ अन्तः केचन केचनापि हि दले केचित्तथा पल्लवे मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः । सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः सर्वाङ्गे सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ॥ ६६॥ केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः केऽप्यन्ये फलहारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः । धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम् || ६७ ॥ आतश्चन्दन किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा गन्धस्यापि महाविषाः फणभृतो गुप्त्यै यदेते कृताः । For Private And Personal Use Only ११५
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy