________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
मृदूनां खादूनां लघुरपि फलानां न विभवस्तवाशोक स्तोकः स्तबकमहिमा सोऽप्यसुरभिः । यदेतन्नो तन्वीकरचरणलावण्यसुभगं प्रवालं बालं स्यात्तरुषु स कलङ्कः किमपरः ॥ ६२ ॥
(इति किल्लिपादपान्योक्तयः ।)
अथ चन्दनान्योक्तयः ।
सन्त्येव मिलिताकाशा महीयांसो महीरुहः । तथापि जगतश्चित्तनन्दनश्चन्दनद्रुमः ॥ ६३ ॥ के के तमालफलसालरसालसालहिन्तालतालकृतमालगणा न सन्ति । एकेन तेन वनमण्डन चन्दनेन
संवासितं वनमिदं मलयाचलस्य ॥ ६४ ॥ कान्ताकेलिं कलयतु तरुः कोऽपि कश्चित्प्रभूणा
मत्यानन्दं जनयतु फलैः कोऽपि लोकांश्चिनोतु । धन्यं मन्ये मलयजमहो यः प्रभूतोपतापं
संसारस्य द्रुतमपनयत्यात्मदेहव्ययेन ॥ ६५ ॥ अन्तः केचन केचनापि हि दले केचित्तथा पल्लवे
मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः । सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः
सर्वाङ्गे सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ॥ ६६॥ केचिल्लोचनहारिणः कतिपये सौरभ्यसंभारिणः
केऽप्यन्ये फलहारिणः प्रतिदिशं ते सन्तु हन्त द्रुमाः । धन्योऽयं हरिचन्दनः परिसरे यस्य स्थितैः शाखिभिः
शाखोटादिभिरप्यहो मृगदृशामङ्गेषु लीलायितम् || ६७ ॥ आतश्चन्दन किं ब्रवीमि विकटस्फूर्जत्फणाभीषणा गन्धस्यापि महाविषाः फणभृतो गुप्त्यै यदेते कृताः ।
For Private And Personal Use Only
११५