SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ काव्यमाला। वृद्धिर्यस्य तरोमनोरथशतैराशावता प्रार्थिता जातोऽसौ सरसः प्रकामफलदः सर्वाश्रितोपाश्रयः । नानादेशसमागतैश्च पथिकैराक्रान्तमन्यैः खगै___ स् लब्धावसरोऽपि वृक्ष शकुनैर्दूरे स्थितो वीक्ष्यते ॥ ५५ ॥ केचित्कण्टकिनः कटुत्वकलिताः केचिद्विजिह्वाश्रयाः स्तब्धाः केचन केऽपि सत्तमदलाः केचित्सदा निष्फलाः । अत्यन्तं फलिनोऽपि नीरसफला वृक्षा इव खामिनो जाताः संप्रति कुत्र यान्तु पथिकाश्छायाफलाकाङ्गिणः ॥५६॥ संकेतं मधुपावलीविरचितैङ्किारसारारवैः __शस्य लास्यविधि समीरलहरीप्रेडोलितैः पल्लवैः । वादित्रं खलु कोकिलाकलरुतैः संपादयन्सेवकी भूयोसावृतुराजमागतमहो कि सेवते दुष्कृती ।। ५७ ॥ माकुप्पमग्गपायव मग्गच्छालूरणेण अणवरयम् । उमगत्थे फलिए(?) मग्गत्थानेव गिन्ति ॥ ५८ ॥ पइमुक्काह विवरतरु फिट्टइ पत्तत्तणं न पत्ताहम् । तुह पुण च्छाया जइ होइ तारिसी तेहिं पत्तेहिम् ॥ ५९॥ (इति सामान्यवृक्षान्योक्तयः ।) अथ वृक्षविशेषणपद्धतौ किङ्केल्लिभूमीरुहान्योक्तयः । किं ते नम्रतया किमुन्नततया किं वा घनच्छायया किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया । यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहं __न खादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥६०॥ रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ ६१ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy