________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
११३ निर्यनिर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस्ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥ ४८ ॥
भुक्तानि यैस्तव फलानि पचेलिमानि __ क्रोडस्थितैरहह वीतभयैः प्रसुप्तम् । ते पक्षिणो जलरयेण विकृष्यमाणं
पश्यन्ति पादप भवन्तममी तटस्थाः ॥ ४९ ॥ विपन्न पग्रिन्या मृतमनिमिषैर्यातमलिभिः
खगैरप्युड्डीनं रथचरणहंसप्रभृतिभिः । दशां दीनां नीते सरसि विषमग्रीष्मदिवसः
कुलीनत्वादास्ते तटरुहतरुः कोऽपि तदपि ॥ ५० ॥ शाखोटशाल्मलिपलाशकरीरकाद्याः
शृण्वन्तु पुण्यनिलयो यदसौ वसन्तः । युष्मभ्यमर्पयतु पल्लवपुष्पलक्ष्मी
सौरभ्यसंभवविधिस्तु हरेरधीनः ॥ ५१ ॥ पान्थाधार इति द्विजाश्रय इति श्लाघ्यस्तरूणामिति
स्निग्धच्छाय इति प्रियो दृश इति स्थानं गुणानामिति । पर्यालोच्य महातरो तव घनच्छायां वयं संश्रिता
स्तत्त्वत्कोटरवासिनो द्विरसना दूरीकरिष्यन्ति नः ॥ ५२ ॥ हिमसमयो वनवहिर्जवनः पवनस्तडिल्लताविभवम् । हन्त सहन्ते यावत्तावद्रुम कुरु परोपकृतिम् ॥ ५३ ।। ये पूर्व परिपालिताः फलभरच्छायादिभिः प्राणिनो
विश्रामद्रुम कथ्यतां तव विपत्काले क ते सांप्रतम् । एताः संगतिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥ ५४ ॥
१. 'यावत्तत्क्षणमाश्रयन्ति गुणिनः क्लान्तिच्छिदे पादपं तावत्कोटरनिर्गतैरहिगणैर्दूर समुत्सारितः' इति पाठान्तरम् .
For Private And Personal Use Only