SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ काव्यमाला। यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहाम् ॥ ४० ॥ प्रत्यप्रैः पुष्पनिचयैस्तरुयैरेव शोभितः । जहासि जीर्णास्तानेव किं वा चित्रं कुजन्मनः ॥ ४१ ॥ रोलम्बैर्न विलम्बितं विघटितं धूमाकुलैः कोकिलै आयूरैश्चलितं पुरैव नभसा कीरैरधीरैर्गतम् । एकेनापि सपल्लवेन तरुणा दावानलोपप्लवः सोढः कोऽपि विपत्सु मुञ्चति जनो मूर्धापि यो लालितः।।१२।। पत्रपुष्पफलच्छायामूलवल्कलदारुभिः । धन्या महीरुहो येभ्यो विमुखा यान्ति नार्थिनः ॥ ४३ ॥ छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः । मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ४४ ।। भुक्तं स्वादु फलं कृतं च शयनं शाखाग्रजैः पल्लवै स्त्वच्छायापरिशीतलं सुसलिलं पीतं व्यपेतश्रमैः । विश्रान्ताः सुचिरं परं सुमनसः सन्तः किमत्रोच्यते ___ त्वं सन्मार्गतरुर्वयं च पथिका यामः पुनदर्शनम् ॥ ४५ ॥ जातो मार्गे सुरभिकुसुमः सत्फलो निम्नशाखः स्फीताभोगो बहुलविटपः स्वादुतोयोपगूढः । नैवात्मार्थ वहति महतीं पादपेन्द्रः श्रियं ता मापन्नार्तिप्रशमनफलाः संपदो युत्तमानाम् ॥ ४६॥ मूलं योगिभिरुद्धृतं निवसितं वासोर्थिभिर्वल्कलं ___ भूषार्थी च जनश्चिनोति कुसुमं भुङ्क्ते क्षुधातः फलम् । छायामातपिनो विशन्ति विचिता निद्रालभिः पल्लवाः कल्पात्स्वस्य तरोरिवेह भवतः सर्वाः परार्थाः श्रियः ॥ ४७ ॥ भ्राम्यद्भङ्गभरावनम्रकुसुमश्श्योतन्मदोद्गन्धिषु छायावत्सु तलेषु पान्थनिचया विश्रम्य गेहेष्विव । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy