SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । छायां संततशीतलां विरचयंश्चण्डांशुतप्ताङ्गिनां सौजन्यं तरुराज भो प्रथय यत्ते रत्नगर्भा प्रसूः ॥ ३३ ॥ छायासुप्तमृगः शकुन्त निवधैर्विष्ठाविलिप्तच्छदः कीटैरावृतकोटरः कपिकुलैः स्कन्धे कृतप्रश्रयः । विश्रब्धं मधुपैर्निपीतकुसुमः श्लाध्यः स एकस्तरुयत्राङ्गीकृतसत्त्वसंप्लवभरे भग्नापदोऽन्ये द्रुमाः ॥ ३४ ॥ गतास्ते विस्तीर्णस्तवकभरसौरभ्यलहरी परीतव्योमानः प्रकृतिगुरवः केऽपि तरवः । start संप्रत्यह परिशिष्टाः क्रमवशा दमी वल्मीकाद्या भुजगकुललीलावसतयः ॥ ३५ ॥ हो पान्थ किमाकुलः श्रमवशादत्युन्नतं धावसि प्रायेणास्य महाद्रुमस्य भवता वार्तापि नाकर्णिता । मूलं सिंहसमाकुलं तु शिखरं प्रोद्दण्डतुण्डाः खगा मध्ये कोटरभाजि भीषणफणाः फूत्कुर्वते पन्नगाः || ३६ ॥ शाखाभिर्विततीभविष्यति दलैस्तेजांसि तिग्मधुते रन्तर्धास्यति यास्यतीह मधुपश्रेणी रसं कौसुमम् । अध्वन्यान्सुखिनः करिष्यति फलैर्यत्रेयमाशाभव त्सोऽयं मार्गतरुर्हहा विधिवशादग्धो दवार्चिष्मता ॥ ३७ ॥ तीव्र निदाघसमय बहुपथिकजनश्च मारवः पन्थाः । मार्गस्थस्तरुरेकः कियतां संतापमपनयति ॥ ३८ ॥ मार्ग विहाय गिरिकन्दरगह्वरेषु वृक्षाः फलन्ति यदि नाम फलन्तु किं तैः । शाखामजानि कुसुमानि फलानि मार्गे गृह्णन्ति यस्य पथिकास्तरुरेष धन्यः ॥ ३९ ॥ आयान्ति त्वरितं गभीरसरितां कुलेषु भूमीरुहा मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परम् । For Private And Personal Use Only १११
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy