SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। कलयति किं न सदा फलतां बहुफलतां च स वृक्षः । यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ॥ २५ ॥ कुसुमं पुनरबहुफलं तरुजातेरिति रीतिः । कृशकुसुमे सति बहुफलता तरुवरनवनीतिः ॥ २६ ॥ शशविश्रामिणः सर्वे सन्ति सर्वत्र पादपाः । स एव विरलः शाखी यत्र विश्रमते करी ॥ २७ ॥ वने वने सन्ति वनेचराणां निवासयोग्यास्तरवोऽपि किं तैः । स पुण्यशाखी क्वचिदेक एव यस्याश्रयं वाञ्छति वारणेन्द्रः ॥२८॥ एणश्रेणिः शशकपरिषज्जम्बुकानां कुटुम्ब केकिव्यूहः श्रयति सहसा यत्र तत्रापि गुर्छ । कोऽसौ धन्यः कथय सुकृती पादपोऽभ्रंलिहश्री र्यस्य च्छायां श्रयति सहसा आतपातः करीन्द्रः ॥ २९ ॥ भीष्मग्रीष्मखरांशुतापमसमं वर्षाम्वुतापक्लमं भेदच्छेदमुखं कदर्थनमलं मादिभिर्निर्मितम् । सर्वग्रासिदवानलप्रसृमरज्वालोत्करालिङ्गनं हंहो वृक्ष सहख जैनमुनिवद्यत्त्वं क्षमैकाश्रयः ॥ ३० ॥ किं जातोऽसि चतुष्पथे घनतरं छन्नोऽसि किं छायया ___ छन्नश्चेत्फलितोऽसि किं फलभरैः पूर्णोऽसि किं संनतः । हे सदृक्ष सहख संप्रति सखे शाखाशिखाकर्षण क्षोभामोटनभञ्जनानि जनतः खैरेव दुश्चेष्टितैः ॥ ३१ ॥ आमोदैमरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः पुष्पैः षट्ररणाः फलैः शकुनयो घार्दिताश्छायया । स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्तत स्त्वं विश्वोपकृतिक्षमोऽसि भवता भमापदान्ये द्रुमाः ॥ ३२ ॥ कुर्वन्षट्दमण्डलस्य कुसुमामोदप्रदानोन्मुखं संप्रीणन्प्रसभं मनोहरफलखादार्पणादध्वगान् । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy