Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
द्वितीयः काण्डः
(२७९)
करे चामरदण्डे च, गृहदारूदरांशयोः ।। त्वक्सकोचे गन्धके च, बालोऽशेऽश्वेभपुच्छयोः ॥४९०॥
च तम् । हलायुधे यथा-बलोऽवलोकयामास मातङ्गमिव केशरी। बला त्वौषधिभेदे स्यात् । बला तैलेनाङ्गं मलिनयति बालोऽयमबल: । बलिदैत्योपहारयोः । करे चामरदण्डे च गृहदारूदरांशयोः। त्वक् सङ्कोचे गन्धके च बलति बलते वा बलि: । पदि पाठि (उ० ६०७) इति इः। दैत्ये चामरदण्डे करे गन्धके च पुंसि । उपहारे त्वक्संकोचे उदरावयवे च स्त्रीपुंसः गृहदारुणि स्त्रियाम् । अत्र ओष्ठ्यादिकृतो दन्तोष्ठ्यादि कृतो वा विशेषो नाश्रियते बवयोरैक्यात् । दैत्ये यथा-वदसि बलिवधूभिः स्मेरनेत्रोत्पलाभिः। उपहारे पूजोपकरणे यथा-कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम् ।।४८९।। करे राजग्राह्ये यथा-स ताभ्यो बलिमग्रहीत् । चामरदण्डे यथा-रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । गृहदारुणि यथा-यस्यामसेवन्त नमद्वलोकाः समं वधूभिर्वलभीयुवानः अत्र हि न भात्यावल्यो गृहदारुविशेषा यस्यांन्ता नमवलीकाः। उदरांशे यथा-मध्ये न सा वेदिविलग्नमध्यावलित्रयं चारु बभार बाला। त्वक्संकोचे यथा-वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गन्धकः कुष्टारिः । बालोऽज्ञेऽश्वेभपुच्छयोः। शिशौ ह्रीवेरकचयोः। वलति बाल: ज्यलादित्वाण्णः। वल्यते वा घज। अज्ञे शिशौ च बाच्यलिङ्गः। ह्रीवेरकचयोः पुंक्लीबः। अज्ञे यथा-द्राघिम्लामुषिताः कियच्चिरमहो तालेन बाला वयम् । शिशौ यथा-बालं विहाय जलसंस्थितमिन्दुबिम्बमन्यः क इच्छति जनः सहसा ग्रहीतुम् । अश्वपुच्छे इभपुच्छे च यथा-गजाश्वं राजते
Loading... Page Navigation 1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392