Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
. द्वितीयः काण्डः
(३२१)
ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः । पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ॥५६४।। बुद्धौ विकलवाचि स्यात्गुत्सः स्तम्बगुलुञ्छयोः । हारभेदे ग्रन्थिपणे गोसो बोलविभातयोः ॥५६॥ .
(उ० ९५९) इत्यस् । पञ्चस्वर्थेषु क्लीबे दीप्तौ कान्तौ यथा-रूपं तदोजस्वितदेववीर्यम् । प्रकाश आलोकः । तत्र बले च यथाअधितिष्ठति विश्वमोजसा स विवस्वानिव मेदिनीपतिः । अवष्टम्भे यथा-रूद्रौजसा तु प्रहृतं त्वयास्याम् । धातूनां रसादीनां तेजस्तत्र यथा-रोगार्ता हि निरोजसः। ओकस्तु सद्मनि । उच्यत्योकः । "उच्यञ्चेः कच" (उ० ९६५) इति अस् । क्लीबे यथा-तपस्विनः स्थाणुवनौकसस्तामाकालिकों वीक्ष्य मधुप्रवृत्तिम् ॥५६३॥ ओकास्त्वाश्रयमात्रे स्यात् । आश्रयमात्रे वर्तमान ओकः शब्दः पुंक्लीबः। तत्र यथा-निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः। कंसस्तैजसमानयोः । पानपात्रे दैत्यभेदे । काम्यते कामयते वा कंसः । “मावा वदि" (उ० ५६४) इति सः। दैत्यभेदे पुंसि । अन्यत्र पुंक्लीबः । तैजसं कांस्यधातुः । तत्र यथा-कसेषु हंसः परमो न भुङ्क्ते । मानं हिरण्यमानविशेषः । पानपात्रे यथा-पीयूषकंसस्त्रिदिवोकसां शशी। दैत्यभेदे यथा-करोति कंसादिमहीभृतां वधाज्जनोमृगाणामिव यत्तव स्तवम् । कासूः शक्त्यायुधे रुजि । बुद्धौ विकलवाचि स्यात् । कसति कासूः। “कसिपद्यादिभ्यो णित्" (उ० ८३५) इति ऊः । चतुर्षु अर्थेषु । विकलवाचि वाच्यलिङ्गः। अन्यत्र स्त्रियाम् । शक्तिनाम्नि आयुधे यथा-कासूभिरेवाशु रिपून्निराशुः । रुक् रोगभेदः ॥५६४।। बुद्धौ यथा-कासः कस्यापि
Loading... Page Navigation 1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392