Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
द्वितीयः काण्ड:
सेनाग्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः । सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५८० ॥
( ३३१)
विधति वेधाः । " अस्" ( उ०९५२) इति अस् । पुंसि । धाता विधाता तत्र यथा - सत्यं सुन्दरि वेधस्त्रिजगतीसारं त्वमेकाकृतिः । ज्ञो विद्वान् तत्र यथा - वराया वाचो यः प्रथित इह वेधाः कविवृषा । विष्णो यथा - शैषशय्यासुखासीनं वेधसं ददृशुः सुराः । शंसा वचसि वाञ्छायाम् । शंसनं शंसा । " शंसि प्रत्ययात् " ५ । ३ । १०५ । इति अः । वचसि उक्तौ यथा - अनन्तशक्तेस्तव देव सा स्यादशक्तिजानाम सहस्रशंसा । वाञ्छायां यथा-शंसा सहस्रसङ्कीर्णे महेश मम मानसे । शिरो मूर्द्धप्रधानयोः । सेनाऽग्रभागे । शीर्यते शृणोति वा शिरः । " मिथि रञ्जि" ( उ० ९७१ ) इति किदस् । क्लीबे । मूर्द्धनि यथा - बभार दुःखेन भृशानतं शिरः । प्रधाने यथाकारस्कर शिरोभूतशूतः पूतदिगम्बरः ।। ५७९ ।। सेनाया अग्रभागोऽग्रप्रदेशविशेषः । तत्र यथा - आक्रम्याजेरग्निमस्कन्धमुच्चोरास्थायाथोवीतशङ्कं शिरश्च । हेला लोलावर्त्मगत्वातिमर्त्यं द्यामारोहन मानभाजः सुखेन । श्रेयस्तु मङ्गले धर्मशस्तयोः । अतिशयेन प्रशस्यं श्रेयः । 'गुणाङ्गात्' | ७|३|९| इति ईयसौ । प्रशस्य श्रः । ७।४।३४ । इति श्रादेशः । शस्ते प्रशस्ते वाच्यलिङ्गः । अन्यत्र क्लीबे । मङ्गले यथा - श्रेयांसि वो दिशतु वृत्तमृगेन्द्रजाय: । धर्मे पुण्ये यथा-कथाऽपि खलु पापानामलमश्रेयसे यतः । शस्ते यथा - मन्यसेऽरिवधः श्रेयान् प्रीतये नाकिनामिति । सहो बले ज्योतिषि च । सहते सहः । " अस्” ( उ० ९५२ ) इति अस् । क्लीबे । बले यथा - कस्ते सहांसि
Loading... Page Navigation 1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392