Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 361
________________ अनेकार्थसंग्रहः सटीकः ध्यादिकासु च संख्यासु महावुत्सवतेजसी । मही भुवि नदीभेदे मोही मूर्छाविपर्ययौ ॥५८७।। लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च । वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः ।।५८८।। पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ।। ५८६।। व्यादिकासु संख्यासु यथा-बहुभिर्वसुधाभुक्ता राजभिः सगरादिभिः। महावुत्सवतेजसी । महति महः । उत्सवे यथा-सीता स्वयंग्रहम हैः सुभगं भविष्णुः। तेजसि यथा-ग्रहपतिमहवीची न्यञ्चिता शातमिश्रः । महीभुवि नदीभेदे। गौरादित्वाद् ङीः। भुवि यथा - आसीन्नाथपितामही तव मही । नदीभेदे यथा-मही न हीयतेऽम्बोधेः । मोहौ मूर्छाविपर्ययौ । मोहन मोहः। मूर्छायां यथा-अथ मोहपरायणा सती विवसा कामवधूर्विबोधिता। विपर्ययोऽविद्या तत्र यथा-न मुञ्चामः कामानहह गहनो मोहमहिमा ।।५८७।। लोहं कालायसे सर्वतैजसे जोङ्गकेऽपि च । लुनाति लूयते वा लोहम् । "लूगोहः” (उ० ५८६) इति हः । पुंक्लीब: कालायसे यथा-हरति श्यामिकां हेम्नो न लोहस्य हुताशनः । सर्वतैजसे यथा-रसोपविद्धा एव लोहधातवः । जोङ्गकम् अगरु। तत्र. यथा-स्वलेहिकार्तस्वरपद्मपत्रैरानर्च गौरी सशरं पिनाकम्। वहो वृषस्कन्धदेशे वायौ। वहन्त्यनेनेति वहः । “गोचर संचर" ५।३।१३१। इति घः । वृषस्कन्धदेशे यथामिथ्यैव जातः स जनो वहे गडरिवालसः। गन्धवहैकादेशेन सत्यभामायां भामाशब्दवद् वायौ वहशब्दः । आचरणवाहवर्णकवोढष्वपि मंखः । आचरणे यथा-न स्नेहेन न दानेन न मानेन न सेवया । केन वहेन वहन्ते खला इति न निर्णयः । वाहे तुरगे यथा-बहु वहहेषितबंहितगहने सैन्ये समन्ततः प्रसृते । क्व भवेदरिर्वराको गोमाय प्रायतां जातः । वर्णके

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392