Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
(३२०) अनेकार्थसंग्रहः सटोकः wwwwwwwwwwwwwwwwwww wwwwwwwwwwwwwwwwwwwwww
उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः । अवष्टम्भे बले धातुतेजस्यौकस्तु समनि ॥५६३॥
अगत्यनेन आगः। वस्त्यगिभ्यां णित् (उ० ९७०) इत्यस् । एति एनः। अर्तीणभ्यां नस् (उ० ९७९) एनोवदिति आगः शब्द: एनः शब्दश्चेत्यर्थः । द्वावपि क्लीबे। अचे पापे यथाअभ्यर्णमागस्कृतमस्पृशद्भिः । अगायाह्नामिनोसोव्यपनयतुतरामेनसामासनानि । मन्तौ अपराधे यथा-निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषलोलचक्षुषः। एनांसि मिथ्येव निवेद्य नीतः । स वैमनस्यपि शुनैः प्रभुः। आशीहितैषणे। उरगस्य च दंष्ट्रायाम् । आशासनमाशीः । आशंसति हिनस्ति वा । पृषोदरादित्वात् । स्त्रियाम् । हितैषणे हिताशंसायां यथा-अमोघाः प्रतिगृह्णन्तावानुपदमाशिषः। उरगदंष्ट्रायां यथा-आशीस्तालुगता दंष्ट्रा यया विद्धो न जीवति। आशीविष इत्यत्र पृषोदरादित्वात् सलोपः। आशिशब्दाद्याम् । आशीति ईकारान्त इत्यन्ये । उषः संध्याप्रभातयोः। उषति उषः। "मिथि रज्युषि" (उ० ९७१) इति किदस् । संध्यायां स्त्रीक्लीबः । प्रभाते क्लीबः संध्यायां यथा-उषसि यासि न कान्तगृहं यदि । प्रभाते यथाउपसि सर इव प्रफुल्लपद्मम् ॥५६२।। उरो वक्षसि मुख्ये स्यात् । अर्यते उरः । "अर्तेरुराशौ च" (उ० ९६७) इत्यस् । क्लीबे वक्षसि यथा-उरसि निहितस्तारो हारः कृता जघने घने । मुख्य प्रधाने यथा-तान् सर्वान् वरिवस्यति त्रिभुवने मोरसान्येव ते। अत्र हि मानामुरांसि मोरसानि । "उरसोऽग्रे" ७ । ३ । ११४ । इति समासान्तः। ओजो दीप्तिप्रकाशयोः। अवष्टम्भे वले धातुतेजसि । ओषति ओजः। "उषेर्ज च"
Loading... Page Navigation 1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392