Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
द्वितीयः काण्डः
(३०१)
सान्त्वं सामनि दाक्षिण्ये, नुवा मूर्वा सुवः स्रुचि ॥
हवस्तु सप्ततन्तौ स्यानिदेशाह्वानयोरपि ॥५२९।। विशेष्याख्यम् । यदाहुः वस्तूपलक्षणम् यत्र सर्वनाम प्रयुज्यते द्रव्यमित्युच्यते सोऽर्थोऽभेद्यत्वेन विवक्षितः। तत्र यथा-सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । गुणे प्रकृतिगुणे यथारजोजुषे जन्मनि सत्ववृत्तये स्थितौ प्रजानां प्रलये तमः स्पृशे। . चित्ते यथा-शुद्धसत्त्वस्य सर्वं हि क्षिप्रमेव विशुध्यति । व्यवसायोऽतिशयवद् वीर्यमवष्टम्भ इति यावत् । तत्र यथाक्रियासिद्धिः सत्वे वसति महतां नोपकरणे। स्वभावे यथासत्वान्तः स्फुरता यवा कृतगुणाध्यारोपतुच्छाय वा । पिशाचादौ यथा-सत्वेनाधिष्ठितः केन केन तेऽपहृतामतिः। यस्मादकपदे सर्वं वृत्तं तव तिरोहितम् । आत्मभावे विद्यमानतायां यथासत्त्वस्योभयवादिमानसलसदृष्टान्तवन्ध्यात्मनः। बले स्थामिन यथा-स्वभुजसत्ववशाज्जगती जितस्तव विसृष्टधनस्य च । प्राणेषु इन्द्रियादिषु दशविधेषु जन्तुषु जीवेषु च यथा-सत्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम् ॥५२८।। सान्त्वं सामनि दाक्षिण्ये । सांत्व्यतेऽनेन सान्त्वम् । सामनि यथा-शत्रौ सान्त्वमपक्रिया । दाक्षिण्ये यथा-सान्त्ववान शीलसम्पन्नः। सुवा मूर्वा । स्रवति स्रुवा । "निघृषि" (उ० ५११) इति किद् वः। मूर्वा ज्याहेतुः तृणविशेषः। स्रुवः स्रुचि । यथा-सुवैद्विजा जुह्वति हव्यमग्नौ । हवस्तु सप्ततन्तौ स्यान्निदेशाह्वानयोरपि । हूयते हवः। ह्वानं वा । “भावेऽनुपसर्गात्' ५।३।४२। इति अल् वाशब्दस्योत्वं च । सप्ततन्तौ अध्वरे यथा-अश्वप्रचारसद्योगाद्रेजुर्वीरा महाहवे । निदेश आज्ञा । आह्वानम् आकारणम् ।
Loading... Page Navigation 1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392