Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
द्वितीयः काण्डः
(३१३) गृहे ध्वाङ्क्षी तु कक्कोल्यां ग्यक्षः कात्स्न्यनिकृष्टयोः । .. जामदग्न्येऽपि पक्षस्तु मासार्धे ग्रहसाध्ययोः ॥५५१।।
द्रुमे । दक्षते दक्षः । पटौ वाच्यलिङ्गः। प्रजापतौ यथा-दक्षस्य कन्या भव पूर्वपत्नी। रुद्रवृषभश्शम्भोरनड्वान् । पटुश्चतुरः। तत्र कुक्कुट च यथा-गौतमाह्वानमिषतः कामिनो बोधयत्यलम् । प्रभाते ताम्रचूडोऽत्र दक्षोऽसौ हि किमद्भुतम् । द्रुमो द्रुमविशेषः। दक्षा तु मेदिन्यां । मेदिनी पृथ्वी । ध्वाङ्क्षः काके बकेथिनि । गृहे । ध्वाङ्क्षति ध्वाङ्क्षते वा ध्वाङ्क्षः । काके यथा-ध्वाङ्क्षविरावी न पिको निवसन्नपि बलिभुजां भुवने । बके यथास्तब्धग्रीवो मौनी निश्चलपिहितार्द्धलोचनः शश्वत् । सजले जनो य आस्ते स किल ध्वाङ्क्षव्रती प्रोक्तः । अर्थी तर्कुको भिक्षुको वा । तत्र वाच्यलिङ्गः। तत्र यथा- क्षितितले ध्वाङ्क्षो जनो लक्षशः ॥५५०॥ गृहं तु गृहविशेषः । यद् व्याडि:-ध्वजो धूमश्च सिंहश्च श्वा वृषश्च खरो गजः । ध्वाङ्. क्षोऽष्टमश्च प्राच्याद्या ईशानान्ताः क्रमादमी। ध्वाङ्क्षी तु कक्कोल्यां । गौरादित्वाद् डीः। कक्कोली ओषधिभेदः । न्यक्षः कात्स्य॑निकृष्टयोः। जामदग्न्येऽपि । न्यक्षति नियतान्यक्षराण्यस्येति वा न्यक्षः । निकृष्ट वाच्यलिङ्गः । कात्स्न्यै निकृष्ट च यथा-आसीन्न्यक्षविपक्षकक्षदहनः । जामदग्न्ये भार्गवे यथान्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादयम् । पक्षस्तु मासार्धेग्रहसाध्ययोः । चुल्लीरन्ध्र बले पार्वे वर्गे केशात्परश्चये। पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे । पच्यते पक्षः । “मा वा वदि" इति सः । त्रयोदशस्वर्थेषु । मासाद्धे यथा-मासि मासि समाज्योत्स्नापक्षयोरुभयोरपि । ग्रहे यथा-अपक्षपातेन परीक्षमा
Loading... Page Navigation 1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392