Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
द्वितीयः काण्डः
भित्तो साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले ।
उद्ग्राहिण्यां च कळूस्तु तुषाग्नौ कृषिकुल्ययोः ॥५४७।। कच्छे शुष्कवने तृणे पापे । कर्षति कक्षः । “मा वावद्यमि" (उ० ५६४) इति सः। दोर्मुले स्त्रीपुंसः । वीरुधि यथा-नास्ति कक्षो निरोषधिः । दोर्मूले यथा-स यस्य दशकन्धरं कृतवतोऽपि कक्षान्तरे । कच्छोऽनूपप्रायः । तत्र यथा-कक्षं विवक्षति गजः सलिलं पिपासुः। शुष्कवने यथा-आसीत्र्यक्षविपक्षकक्षदहनः । तृणे यथा-प्रक्षिप्योदचिषं कक्षे शेरते तेऽभिमारुतम् । पापे यथाकक्षायते प्रेयसि यः प्रपन्ने तं हन्त धिकापुरुष वदन्ति । कक्षा त्विभरज्जौ काञ्च्यां गेहप्रकोष्ठके। भित्तौ साम्ये रथभागेऽन्तरीयपश्चिमाञ्चले । उद्ग्राहिण्यां च । इभरज्जौ यथा-सान्द्रत्वल्कास्तल्पतालिष्टकक्षा मागी शोभामाप्नुवन्तश्चतुर्थीम् । काञ्च्यां रसनायां यथा-कक्षां समाक्रष्टुमथाचकाक्षुः । गेहप्रकोष्ठको गृहभूमिभागः । तत्र यथा-सप्त कक्षा अतिक्रम्य ॥५४६।। भितौ यथा-कक्षालग्ना शतपदी ग्रहीतुं न हि शक्यते । साम्ये यथा-पक्षीन्द्रकक्षां क्रिमुपैति कक्षी। रथभागे यथा-दृढकक्षैः परोलक्षैः रथैः क्षुण्णक्षमातल: । अन्तरीयं निवसनं तस्य पश्चिमाञ्चले यथा-प्रलम्बकक्षाः खलु दाक्षिणात्याः । उद्ग्राहण्यां यथा-कतिकक्षा विवक्षसे । प्रतिज्ञायामपि मंखः । यथा-दृढकक्षस्तु विवदेद्यत्प्रमेयान हीयते । कर्पूस्तु तुषाग्नौ कृषिकुल्ययोः । कृष्यते कर्षणं कर्षति वा कर्षः । “कृषि चमि" (उ० ८२९) इति ऊः । तुषाग्नौ पुंसि । शेषयोः स्त्रियाम् । तुषाग्नौ करीषानले यथा-उद्दीप्य कषू जुहुयात् य इच्छेद् ब्रह्मवर्चसम् । कृषौ यथा-कळू कुर्वन्ति ये काले । कुल्या
Loading... Page Navigation 1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392