Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
(३१६)
अनेकार्थसंग्रह सटीकः
मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ ॥ यक्षः श्रीदे गुह्यके च रक्षा रक्षणभस्मनोः ॥५५६।। • रूक्षोऽस्निग्धपरुषयोर्लक्षं व्यजशरव्ययोः ॥
संख्यायामपि वर्षस्तु समाद्विपांशवृष्टिषु ॥५५७।। विग्रहः। मिषं व्याजे स्पर्धने च । मिषत्यनेन मिषम् । स्थादित्वात्कः। व्याजे यथा-हारान्तःस्थितपद्मरागमिषतः फालं दधौ शुद्धये । स्पर्द्धनं संघर्षः । मेषो राश्यन्तरे हुडौ। मिषति मेष: । लिहाद्यच् । मीयते वा । "व क त मीङ्” (उ० ५४०) इति षः। हुडौ पुंक्लीबः। राश्यन्तरे यथा-मेषोद्वृषमुपारूढाः । हुडौं यथा-यदपसरति मेषः कारणं तत्प्रहर्तुम् ॥५५५॥ मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ । मोक्षणं मोक्ष्यते वा मोक्षः । मुञ्चति वा। "मा वा वद्यमि" (उ० ५६४) इति सः । निःश्रेयसे यथा-उपेयुषो मोक्षपथं मनस्विनः । वृक्षविशेषो मुष्ककनामा तरुः। मोचने यथा-स कारयामास वधूं पुरोधास्तस्मिन्समिद्धाचिषि लाजमोक्षम् । मृतौ यथा-मोक्षं गतोऽश्वः सहसव कक्षे । यक्षः श्रीदे गुह्यके च । इज्यते यक्षः। मा वा वदि (५६४) इति सः। श्रीदे यथा-अथ वैश्रवणीयेऽत्र बलिं यक्षाय कल्पयेत् । गुह्यके यथायक्षश्चके जनकतनया इनानपुण्योदकेषु । रक्षा रक्षणभस्मनोः । रक्षणं रक्ष्यतेऽनया वा रक्षा। रक्षणे यथा-रक्षातोर्नवशशिभृता वासवीनां चमूनाम् । भस्मनि यथा-होमाग्नि रक्षातिलक चकार ॥५५६॥ रूक्षोऽस्निग्धपरुषयोः । रूक्षयति रूक्षः । गुणे पुंसि । तद्वति वाच्यलिङ्गः। अस्निग्धो नीरसः। प्रेमवजितो वा। नीरसे यथा-भिक्षुभिर्लक्षितं क्षेत्रं रूक्षभैक्षबुभुक्षुभिः । प्रेमवर्जितपरुषयोर्यथा-इत्युक्तवन्तं जनकात्मजायां निता
Loading... Page Navigation 1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392