Book Title: Anekarth Sangraha Satik Part 01
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
द्वितीयः काण्डः
(३०५)
पक्षान्तेऽण्टौ दर्शने च दंशो वर्मणि चर्मणि ॥ दोषे वनमक्षिकायां खण्डने भुजगक्षते ॥५३५॥ दशा व व्यवस्थायां, दशास्तु वसनाञ्चले ॥
नाशः पलायने मृत्यौ, परिध्वस्तावदर्शने ॥५३६।। भरैर्विकृतावासयत्पलम् । दर्शः सूर्येन्दुसङ्गमे । पक्षान्तेऽष्टौ दर्शने च । दृश्यते युगपत् सूर्याचन्द्रमसावत्रेति दर्शनम् वा दर्शः ॥५३४।। पक्षान्तेष्टि: कृष्णपक्षान्तयागः। तत्र सूर्येन्दुसङ्गमे यथा-दर्श दर्शन यजते पूर्णे पूर्णेन वै द्विजः। दर्शनम् आलोकनम् । दंशो व(च)मणि च(म)मषि । दोषे वनमक्षिकायां खण्डने भुजगक्षते । दशति दशनं वा दंशः। वनमक्षिकायां स्त्रीपुंसः। वर्मणि चर्मणि च यथा-विद्वः सदंशेऽङ्गकृतेऽपि दंशे। दोषे यथा-परदंशं न शंसन्ति सन्तः प्राणात्ययेऽपि च । वनमक्षिकायां यथा-आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैदंशनिवारणैश्च । खण्डने यथादशनदंशविकासिरदच्छदा । भुजगक्षते यथा-दंशेषु दंदशूकानामादध्याज्जलसेवनम् ॥५३५।। दशा व व्यवस्थायां । दश्यते दशा स्थादित्वात् कः। द्वयोर्यथा-निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् । आसीदासन्ननिर्वाणप्रदीपार्चिरिवोषसि । दशास्तु वसनाञ्चले । स्त्रीपुंसः। प्रायेण बहुवचनान्तः। यथाते सान्द्रीभूय सद्यः क्रमविशददशाशादशाली विशालम् । शश्वत्सम्पादयन्तो वरममलमलं मङ्गलं वो दिशन्तु । नाशः पलायने मृत्यौ परिध्वस्तावदर्शने। नशनं नाशः। पलायने यथा-शत्रावतिबले प्राज्ञो नाशमित्य (मेवा)व धारयेत् । मृत्यौ यथा-अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । परिध्वस्तौ यथा-अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । अद
Loading... Page Navigation 1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392