Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 215
________________ अलंकारसर्वस्वम् / 191 'निशासु भाखत्कलनू पुराणां यः संचरोऽभूदभिसारिकाणाम् / नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः / / ' 'यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् / तत्रैव दैवाद्वदने मदीये पत्नीति भार्येति गिरश्चरन्ति / ' अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम् / करश्चैकोऽनेकस्मिन्संहते क्रमवान् / अधरकन्दुकयोनिवृत्त्युपादानतया संहतत्वेन स्थितत्वात् / अभिसारिकाः शिवाश्चानेकखभावा असंहतरूपा एकस्मिन्नाश्रये राजपथे क्रमवर्तिन्यः / वचने चैकस्मिन्नाश्रये मुग्धत्वादिवर्गः पत्नीत्यादिवर्गश्च वर्गवादेव संहतरूपोऽनेकः क्रमवानुपनिबद्धः / समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः / विनिमयोऽत्र किंचित्त्यक्त्वा कस्यचिदादानम् / समेन तुल्यगुणेन त्यज्यमानेन तादृशस्यैवादानम् / तथाधिकेनोत्कृष्टगुणेन दीयमानेन न्यूनस्य गुणहीनस्य परिग्रहः / एवं न्यूनेन हीनगुणेन त्यज्यमानेनाधिकगुणस्योत्कृष्टस्य स्वीकारः / तदेषा त्रिप्रकारा परिवृत्तिः / क्रमप्रतिभाससंभवात्पर्यायानन्तरमस्या लक्षणम् / समपरिवृत्तियथा 'शिरः शार्व वर्गात्' इत्यादि / अत्र गङ्गाया उत्तरोत्तरस्थानासादनम् / संहते इति / अधरकन्दुकादेरनेकस्याश्रयत्वात् / क्रमवर्तिन्य इति / अभिसारिकाशिवानामतीतवर्तमानकालावच्छिन्नत्वात् / मुग्धत्वादीनां बहुत्वाद्वगेत्वम् / समन्यूनेत्यादि / एतदेव व्याचष्टे-विनिमय इत्यादिना / तादृशस्येति / तुल्यगुणस्येत्यर्थः / अतश्चात्र द्वयोरपि तुल्यगुणत्वात्त्यज्यमानादीयमानयोर्गम्यमानमौपम्यम् / एवं च तन्निमित्तस्य साधारणधर्मस्यापि त्रैविध्यम् / अधिकत्वं न्यूनत्वं चोत्कृष्टत्वानुत्कृष्टत्वयोगात् / अतश्चात्र शब्दोपात्तदधति (1) / क्वचित्सामर्थ्यलभ्यं तदिति नियमस्य त्रिरूपत्वात् / क्रमप्रतिभासेति / त्यागादानयोः . 1. 'पत्नीत्वादिवर्गश्च' ख. 2. 'समानाधिकन्यूनैः' ख. 3. 'अतः' इत्यारभ्य 'सामर्थ्यलभ्यम्' इत्यन्तं ख-पुस्तके नास्ति. 4. 'विनिमयस्य' ख.

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292