Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 237
________________ अलंकारसर्वस्वम् / 2.13 नध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम् / न चेयमपद्भुतिः / किंचिन्निवध्य कस्यचिदप्रतिष्ठापनात् / यथा-- 'मलयजरजसविलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः / शशभृति विततधाग्नि धवलयति धरामविभाव्यतां गताः प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः // ' अत्र मलयजरजसविलेपनादीनां चन्द्रप्रभया सह 'अविभाव्यतां गताः' इत्यभेदप्रतीतिर्दर्शिता। स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः / यत्र परिमितगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य स्वीकरणं स तद्गुणः / तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा / न चेदं मीलितम् / तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रतीयते / इह त्वनपद्भुतखरूपमेव प्रकृतं / वस्तु वस्त्वन्तरगुणोपरक्ततया प्रतीयत इत्यस्त्यनयोर्भेदः। न चेयमित्यादि / 'अविभाव्यतां गताः' इत्यादुक्तेः // स्वगुणेत्यादि / परिमितेति / स्वीक्रियमाणस्य गुणस्याभावात् / तत्संभवादेव चान्यस्य प्रकृष्टगुणत्वम् / समीपवतीत्यनेन गुणग्रहणे योग्यत्वमुक्तम् / अस्मिन्निति / परिमितगुणे प्रकृते / अतश्च नैतत्संज्ञामात्रम् / ननु च प्रकृष्टगुणेन परिमितगुणस्य तिरोधानान्मीलितमेवायं किं न भवतीत्याशङ्कयाह-न चेत्यादि / आच्छादितत्वेनेति / अपह्नुतिखरूपत्वेनेत्यर्थः / उपरक्ततयेति / विशिष्टत्वेमे 1. 'तद्गुणम्' स. 2. 'समीपवर्तिप्रकृष्टगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्ख स्वीकरणम्' क. 3. 'गुणेऽपरक्त' ख.

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292